A 1178-10 Kālanirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/10
Title: Kālanirṇaya
Dimensions: 28.8 x 28.8 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/692
Remarks: at Kālādarśa, at Kālatattvavivecana(?); b Kavivall

Reel No. A 1178/10

Inventory No. 95762

Title Kālanirṇaya

Remarks An alternative title is Kālādarśa

Author Āditya Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 28.8 x 12.7 cm

Binding Hole

Folios 101

Lines per Folio 11–12

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso; kāla is written on the top of the left-hand side folio number and rāmaḥ is written on the top of the right-hand side folio number on some folios

Place of Deposit NAK

Accession No. 4/692

Manuscript Features

The available folios are: 1, 4–49, 49–59, 61–103, 103.

There are two exposures of fols: 14v–15r and 102v–103r.

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ || |

pitaraṃ mādhavam aṃbāṃ lalitāṃ nārāyaṇaṃ pitṛvyaṃ ca |
sahajam atha viśvanāthaṃ gaṇapatim īśāṃ ca śāradāṃ natvā ||

rāmaṃ ca sītayopetaṃ raghunāthena racyate |
samrāṭsthapatinā samyak kālatattvavivecanaṃ |

tatrādau bahuvācyatvāt tithitattvaṃ vivicyate |
paścān māsādhimāsādi yathāmati vivekṣyate ||

tatra tithir nāma amāsaṃjñakasarvānusyūtanityakalāvyatiriktānāṃ pratipaddvitīyādisaṃjñānāṃ paṃcadaśacaṃdrakalānāṃ madhye ekaikasyāḥ kalāyāś caṃdramaṃḍalasya sūryamaṃḍalena saha paramasaṃnikarṣānaṃtaraṃ viprakarṣaḥ paramasaṃnikarṣānaṃtaraṃ viprakarṣaḥ paramaviprakarṣānaṃtaraṃ vā saṃnikarṣo yāvatā kālena bhavati tāvān kālo yathākramaṃ śuklakṛṣṇapakṣagato lakṣaṇayā pratipaddvitīyādiśabdaiḥ pratipādyaḥ || (fol. 1v1–6)

End

agnihotrasya sāyamādi kālabhedaḥ kālaviśeṣaḥ pūrvam eva nirūpitaḥ prātar udite vārādau sāyaṃ prātaḥ pradoṣāravadhir agnihotraṃ juhoma kuryāt pūrvam evodita ity arthaḥ tad uktam agnihotraṃ darśapūrṇamāsād api uttarāyaṇe upakramya yathākālaṃ dvijātayaḥ somaṃ ca vaśubaṃdhaṃ ca sarvāś ca vikṛtīr api syāyate yathākālaṃ vidadhyuḥ gṛhamedhina iti jaiminir api sānnāyyāgnīṣomīyavikārād urdhvaṃ somāt prakṛtir aditi tathā somavikāradarśapūrṇamāsābhyām iti || (fol. 103v 3–6)

Colophon

[[iti]] yajñakālanirṇayaprakaraṇaṃ śloka 6 dṛṣṭvā purātanavacāṃsyaśeṣamanvādikasmṛtivacāṃsi vivicya tattvaṃ sāṃvatsarāgamavacāṃsi ca nirmito yaṃ jñānāya tasya kṛtinā kavi vallabhena ity ādibhaṭṭopādhyāyakavivallabhāparanāmno kulatilakasya kṛtiḥ kālādarśo nāma kālanirṇayaḥ samāptaḥ || ❖ || (fol. 8v6–8)

Microfilm Details

Reel No. A 1178/10

Date of Filming 29-01-1987

Exposures 109

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-03-2011