A 1178-12 Triṃśacchlokī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/12
Title: Triṃśacchlokī
Dimensions: 29.2 x 12.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: VS 1932
Acc No.: NAK 5/7155
Remarks:

Reel No. A 1178/12

Inventory No. 104277

Title Triṃśacchlokῑ

Remarks

Author Nārāyaṇa Dīkṣita

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 29.2 x 12.3 cm

Binding Hole

Folios 6

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation triṃ. kī. and in the lower right-hand margin under the word rāmaḥ/candraḥ/śivaḥ etc.

Scribe Jayadeva Sharman Panta

Date of Copying VS 1932

Place of Deposit NAK

Accession No. 4/970

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

ṣaṇmāsābhyantareṣu svapuruṣanihite garbhamātre vinaṣṭe mātā tanmāsasaṅkhyāsamadinam aśuciḥ snānaśuddhāḥ sapiṇḍāḥ ||

antye māsadvaye tu tridinam aśucayo ʼtaḥ paraṃ sūtivat syāc
cāturvarṇasya tulyaṃ bhavati vayasi yat procyate śaucamātram || 1 ||

janmāśaucāntarāle yadi śiśunaśanaṃ nālavṛdhūrdhvakāle
niṣprāṇe niṣpated vā jananajaninam āśaucam astyeva kṛtsnam ||
prāṅnālachedanāc cen nidhanam upagatas tattryaheṇaiva śuddhiḥ
sarveṣāṃ sūtikāyās tv iha sakalakaṃ pretaśuddhis tu sadyaḥ || 2 || (fol. 1v1–5)

End

dattvā piṃḍaṃ sapiṇḍāḥ paraśavavahanasnāpakāś ca vrajitvā
tadveśmadvāri cāsya praśamitamanaso niṃbapatraṃ vidaśya ||
ācamyāgnyaṃbudūrvāṅkuravaravṛṣabhān akṣatānobhayaṃ ca
spṛṣṭvā siddhārthatailāny atha dṛṣadi padaṃ nyasya sarve viśeyuḥ || 30 || (fol. 6r3–6)

Colophon

iti triṃśacchlokī samāptā || 1797 || 1932 sāla jyeṣṭhakṛṣṇa 14 roja 5 likhitam idaṃ pantopapadajayadevaśarmaṇā || svārtham parārthañ ca || sarvajitsaṃvare likhitaṃ (fol. 6r6–7)

Microfilm Details

Reel No. A 1178/12

Date of Filming 29-01-1987

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 16-03-2011