A 1178-3 Aśvaśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/3
Title: Aśvaśāstra
Dimensions: 32.8 x 8.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 738
Acc No.: NAK 1/341
Remarks:

Reel No. A 1178/3

Inventory No. 90727

Title Aśvaśāstra

Remarks

Author Jagajjyotir Malla

Subject Āyurveda

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 32.8 x 8.5 cm

Binding Hole

Folios 76

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying NS 738

King Jagajjyotir Malla

Place of Deposit NAK

Accession No. 1/341

Manuscript Features

In fols. 1–11 Newari language is used. In the rest folios Sanskrit language is used.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāyai sarvvajñāya ca ||

jagadvidhātrīṃ girirājaputrīṃ śivañ ca natvā paramaprayatnāt |
vinirmmitaṃ śrījayadattanāmnā vivecayiṣye hayavaidyaśāstraṃ ||

praṇamyeti ślo 4 samastalokayāṅa kalyāṇa yāka śaṅkara parameśvaranamaskārayā ṅāva trailokyayāmaṃgalayāya nimittina jātajuva parameśvarī viśeṣaṇanamaskāyā ṅāva śrīvijayadattayākāyaśrījayadattena munilokanadayakaṃ tayā śāstrasoyāva salaṃ yāhi ta icchāna śabdārtha sukhana seyajiva granthavistārasamālakaṃ salaṃ yāśarīra sacophalakṣaṇa cikitsā siddhauṣadhanasaṃyuktayāpha granthasaṃkṣepana artha anekadayakaṃ dayakaraṃ || (fol. 1v1–5)

End

kurvvīta gugguluṃ cūrṇṇaṃ haviṣā tac ca yojayet |
sādhayed varttikāṃ tena vājiśāstraviśāradaḥ ||

vandhyāyā turagī tasyā nayed abhyantare punaḥ |
yonidvāreṇa tāṃ varttiṃ hastenātyavadhānataḥ ||

asmād ṛtusamudbhūte yojayed ghoṭakena tāṃ |
paṅkena lepaṃ sarvvāṅge turagyāḥ kārayet tataḥ ||

karmmaṇānena turagī nūnaṃ garbbhavatī bhavet |
prayogoyaṃ mahāneko garbbhadhāraṇakarmmaṇi ||

iti garbbhadhāraṇopāyaḥ ||    ||

iti nānāgranthasamuccayam aśvaśāstraṃ samāptaṃ ||    ||

sudhīvṛndapadmāvalīnāṃ prakāśe dineśena niḥśeṣavidyālayena |
dayādānadākṣiṇyapāthonidhi śrī jagajjyotimalla kitiśānakena ||

jayadattakṛtaṃ nibandham enaṃ suparicchetum apāstasaṃśayena |
kṛtavāhanasāradarśanena prasamīkṣyāmarakoṣaviśvakoṣau ||

samūdīkṣa ca yogamañjarī nitarabhūri ca śālihotraśāstraṃ |
suviviktasubodhavākyajātau racitogranthavarappariśrameṇa ||

pūstametad akhile pi bhūtale nedṛśaṃ milati tena nirmmitaṃ |
īdṛśaṃ bahulapustakān jagajjyotimallakṛtināvalokinā ||

śodhayantu sudhiyappariśramā
bhāvinas tad iha yan na sundaraṃ |
soma eva kurute ʼtinirmmalaṃ
vyomatāmasamasīmalīmasaṃ ||

iha hi turagacaryyā pustako vyastadoṣaḥ
kvacid api na samasto dṛśyate bhūmiloke |
lalitadhanadasiṃho svīyaputro pratīti
vyaraci sa ca samantād rakṣanīyas tu tābhyāṃ ||

śākena bhāve daśarenduyukte
śucau tṛtīyā raviyuktapuṣye |
pakṣe valakṣe bhaved eṣa pūrṇṇaḥ
pustaḥ pramādāya sūdhī janānāṃ || (fol. 248v2–3)

Colophon

dayādākṣiṇyādi praguṇavaravidyāvalīvāridhiśrījagajjyotirmmallakṣitiparivṛtsājñayāpustametat | mate nepālīye vasuguṇahayair aṅkite kṛṣṇapakṣe śucau māse ʼṣṭamyāṃ dinanaradine saṃvyalekhī dvinādaḥ ||
pustakalikhanapariśramavettā vidvajjano nānyaḥ |
sāgaralaṃghanakhedaṃ hanūmāne kapyaparaṃ veda ||
vidvān eva hi jānāti vidvajjanapariśramaṃ |
na hi vaṃdhyābhijānāti gurvvīṃ prasavavedanāṃ || śivaṃ || ❖ jaya datta vāhaśāla amarakoṣa viśvakoṣa yogamañjari śālihotra nakula nirghaṇṭa śubhāśubha aṅgalakṣaṇa dvāraṃ niseviṣa paryatatoṃ saṃpūrṇṇa dava || (fol. 248v3)

Microfilm Details

Reel No. A 1178/3

Date of Filming 27-01-1987

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 24-02-2011