A 1178-7 Kālamādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/7
Title: Kālamādhava
Dimensions: 30.1 x 15.1 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/2270
Remarks:

Reel No. A 1178/7

Inventory No. 95744

Title Kālanirṇaya

Remarks

Author Mādhava

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 30.1 x 15.1 cm

Binding Hole

Folios 74

Lines per Folio 12–14

Foliation figures in the lower right-hand margin under the word śrīrāma on the verso

Place of Deposit NAK

Accession No. 5/2270

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vāgīśādyāḥ sumanasaḥ sarvārthānām upakrame |
yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanaṃ || 1 ||

sohaṃ prāpya vivekatīrthapadavī .. .. tīrthe paraṃ bhañjan
sajjanasaṃgatīrthanipunaḥ sadvṛttatīrthaṃ śrayan ||

labhām(!) ākalayan prabhāvalaharīṃ śrībhāratītīrthato
vidyātīrtham upāśrayan hṛdi bhaje śrīkaṃṭham avyāhataṃ || 2 ||

satyaikavratapālakaṃ dviguṇadhīs sryarthī caturveditā
paṃcaskaṃdhakṛtī ṣaḍanvayadṛḍhaḥ saptāṃgasarvasahaḥ ||

..vyaktikalādharo navanidhiḥ puṣpādaśapratyayaḥ
smārto ....padhuraṃdharo vijayate śrībuddhaṇakṣmāpatiḥ || 3 || (fol. 1v1–3)

End

nanv amale pakṣa iti śukla pakṣa etena tadvrata vihitaṃ |
tathā ca trayodaśī prakartavyā dvādaśī sahitety anena sāmānyaśāstreṇaivānaṃ trayodaśyāḥ pūrvavighnanparaṃ prāptāṃ | bāḍhaṃ tadaivānanaviśeṣaśāstreṇāvispaṣṭīkriyate (fol. 73v18–19)

Microfilm Details

Reel No. A 1178/7

Date of Filming 28-01-1987

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-03-2011