A 1178-8 Kālanirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/8
Title: Kālanirṇaya
Dimensions: 24 x 11.1 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/2355
Remarks:

Reel No. A 1178/8

Inventory No. 95759

Title Kālanirṇayadīpikā

Remarks

Author Rāmārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 24.0 x 11.1 cm

Binding Hole

Folios 18

Lines per Folio 15–16

Foliation figures on the verso, in the middle of the left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2355

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

kālacakraprayoktāraṃ natvā śrīviṭṭhalaṃ gurūn ||
dharmajñānārthamārtanmaḥ kālanirṇayadīpikāṃ || 1 ||

yady apy arthavaśād grāhyaṃ spaṣṭatāyai kvacit kvacit ||
prapaṃcyate svaśabdena mūlagraṃthānusārataḥ || 2 ||

māsāḥ sāvana saura cāṃdrā na bhuvonhā triṃśatā saṃkramādāsaṃ krāṃtisitādipakṣayugataḥ sarvarkṣubhuttsā kramāt |
nāḍīṣaṣṭhimitorkarāśyanugatas triṃśāṃśabhāktithyavachiṃno bhāvadhir evam eva divasaḥ proktaś caturthā budhaiḥ || 3 || (fol. 1v1–4)

End

atha sarvāṇi nāmāni sarvakāryaharer japet ||
viśeṣo mūlato jñeyo gauṇakālasvakālataḥ || 83 ||

uttaras tatra mukhyasyābhāve kāmyaṃ na cāthavā ||
mukhyakāle hi saṃprāpte gauṇam apy astu sādhanaṃ || 84 ||

mukhye pi sādhanaṃ tasya samayasya nagau[ṇa]tā ||
durbodhagauṇasiddhāṃtadhvāṃtasaṃghātabhaṃjikā || 85 || (fol. 18r3–6)

Colophon

suślakṣṇākāri rāmaryaiḥ kālanirṇayadīpikā || (fol. 18r6–7)

Microfilm Details

Reel No. A 1178/8

Date of Filming 28-01-1987

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-03-2011