A 118-3 Avadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 118/3
Title: Avadānamālā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 118-3

Inventory No. New

Title Avadānamālā

Remarks unknown collection of Avadāna/Jātaka-s from various sources

Author

Subject Bauddha, Avadāna, Jātaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 16 cm

Binding Hole(s) none

Folios [A] 346 + [B] 119 = 465

Lines per Folio 11

Foliation [A] figures in boh margins; [B] figures at the bottom right corner; marginal title a.mā

Place of Deposit NAK

Accession No. 3/642

Manuscript Features

The MS consists of two parts.

Excerpts

Beginning

(1v1)oṃ namaḥ sarvabuddhabodhisatvārhatsaṃghebhyo namaḥ ||   ||

yaḥ śrīmān bhagavāñ chāstā mahābuddho munīśvaraḥ ||
tasyāhaṃ śaraṇe sthitvā va(2)kṣyāmi tatsubhāṣitaṃ ||
yaḥ saṃbuddhā(!) jagannātha[ḥ] pāti paśyaṃ sadā jagat ||
natvā taṃ jagadīśāna[ṃ] dharmaṃ vakṣye jagaddhite ||

tadyathābhūn mahābhijñā(!) (3)jayaśrīr yaḥ sudhīr yatiḥ ||
saddharmaṃ samupākhyātuṃ svāśramāsana āśrayat ||
te sabhāsana āsīnaṃ vīkṣya tatsāṃghikā mudā ||
sarve natvā (4)puraskṛtya paśyantaḥ samupāśrayan ||
tān sarvān samupāsīnā[n] dharma[ṃ] śrotuṃ samī⟨n⟩kṣya saḥ ||
jayaśrī †yānāmamaṃgra† saṃpaśyann ai(!)vam ādiśat
(5)śṛṇudhvaṃ bhikṣavaḥ sarva[ṃ] yathā me guruṇodita[m] ||
tathāhaṃ saṃpravakṣyāmi saddharmaṃ bodhisādhanaṃ || (fol. A1v1–5)

Sub-colophons

ity avadānamālāyāṃ kāśikavastrapradānaparivarto nāma prathamo dhyāyaḥ samāptaḥ || (fol. A6r)
ity avadānamālāyāṃ brāhmaṇāvadānaparivartto nāma dvitīyo 'dhyāyaḥ samāptaḥ || 2 || (fol. A7v)
ity avadānamālāyāṃ rohitamatsyajātakaparivarttakaḥ tṛtīyo dhyāyaḥ samāptaḥ || 3 || (fol. A10r)
iti bahmadattanṛpajanmāvadānapravṛtto nāma caturtho dhyāyaḥ samāptaḥ || 4 || (fol. A13r)
iti śibinarādhipajanmāvadānaparivartto nāma paṃcamo dhyāyaḥ samāptaḥ || 5 || (fol. A15r)
iti surūpanṛpajanmāvadānapravṛtto nāma ṣaṣṭo dhyāyaḥ samāptaḥ || 6 || (fol. A18r)
iti bhagavacchaśajanmāvadānapravṛtto nāma saptamo dhyāyaḥ samāptaḥ || 7 || (fol. A23r)
ity avadānamālā[yā]ṃ maitrakanyakajātapravṛtto nāmāṣṭamo dhyāyaḥ || 8 || (fol. A31v)
iti subhāṣitagaveṣinṛpajanmāvadānapravṛtto nāma navamo dhyāyaḥ samāptaḥ || 9 || (fol. A34v)
iti saṃbuddhānandavarṇapramocanapravṛtto nāma daśamo dhyāyaḥ samāptaḥ || 10 || (fol. A36v)
iti kuvalayāvadānapravṛtto nāma ekādaśo dhyāyaḥ samāptaḥ || 11 || (fol. A40v)
iti bhadrikāvadāne(!)pravṛtto nāma dvādaśo 'dhyāyaḥ samāptaḥ || 12 || (fol. A42v)
iti rāṣṭrapālāvadānapravṛtto nāma trayodaśo dhyāyaḥ samāptaḥ || 13 || (fol. A46r)
iti subhūtiyatipravṛtto nāma caturddaśo dhyāyaḥ samāptaḥ || 14 || (fol. A50r)
ity avadānamālāyāṃ kaṭhināvadānaṃ nāma paṃcadaśo dhyāyaḥ samāptaḥ || (fol. A55v)
ity avadānamālāyāṃ nāgārājāvadānan nāma ṣoḍaśo 'dhyāyaḥ samāptaḥ || 16 || (fol. A61v)
iti ahorātravratakathā || (fol. A66v)
iti triratnabhajanānuśaṃsāvadāna[ṃ] samāptaṃ || 18 || (fol. A95v)
ity avadānamālāyāṃ maṇicūḍāvadānaṃ saptādaśo dhyāyaḥ || (fol. A125v)
ity ahorātravratacaityasevānuśansāvadānaṃ samāpta[m] || 18 || (fol. A138v)
ity avadānamālāyāṃ saptakumārikāvadānaṃ ⟨y⟩ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. A151v)
ity avadānamālāyāṃ piṇḍapātrāvadānaṃ nāma viṃśatitamo dhyāyaḥ || 20 || (fol. A174v)
ity avadānamālāyāṃ caityaviṃśatyāvadāne lakṣacaityavrataśṛṅgabherīkathā nāma ekaviṃśatitamo dhyāyaḥ || 21 || (fol. A185v)
ity avadānamālāyāṃ meṇḍakāvadānaṃ nāma dvāviṃśatitamo dhyāyaḥ || 22 || (fol. A188v)
ity avadānamālāyāṃ aśokavarṇāvadāno nāma trayoviṃśati[tamo] dhyāyaḥ || 23 || (fol. A192v)
ity avadānamālāyāṃ prātihāryasūtrāvadānaṃ caturviṃśati[tamo] dhyāyaḥ || 24 || (fol. A207v)
ity avadānamālāyāṃ svāgatāvadānaṃ nāma paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. A226v)
ity avadānamālāyāṃ dharmākarāvadānaṃ nāma ṣaṣṭaviṃśatitamo dhyāyaḥ || 26 || (fol. A240r)
ity avadānamālāyāṃ kavikumārakathā nāma saptaviṃśatit⟨t⟩amo dhyāyaḥ (fol. A250v)
ity avadānamālāyāṃ kapisāvadāna[ṃ] nāma aṣṭāviṃśatit⟨t⟩amo dhyāyaḥ || 28 || (fol. A269r)
ity avadānamālāyāṃ caityavratānusaṃsāyāṃ lakṣacaityasamutpattir nāma ekonatriṃśatit⟨t⟩amo dhyāyaḥ || (fol. A274v)
ity avadānamālāyāṃ śibirājacakṣupradānaṃ nāma(!)vadānaṃ triṃśatit⟨t⟩amo dhyāyaḥ || 20 || (fol. A282r)
ity avadānamālāyāṃ śroṇakoti(!)vadānaṃ nāma ekatriṃsati[tamo] dhyāyaḥ || 31 || (fol. A296v)
ity avadānamālāyāṃ durdhanākhyacakravarttirājāvadānaṃ nāma dvātriṃśati[tamo] dhyāyaḥ || 32 || (fol. A303v)
ity avadānamālāyāṃ yakṣajanmāvadānaṃ nāma trayotriṃśati[tamo] dhyāyaḥ || 33 || (fol. A311v)
ity avadānamālāyāṃ susiddhārthamatisārthavāhāvadānaṃ nāma catu[s]triṃśati[tamo] dhyāyaḥ || (fol. A320v)
ity avadānamālāyāṃ sudhanakumārāvadānaṃ nāma paṃcatriṃśati[tamo] dhyāyaḥ || (fol. A337r)
ity avadānamālāyāṃ vāsiṣṭo(!)paripṛṣṭopoṣadhāvadānaṃ saptatriṃsati[tamo] dhyāyaḥ (fol. A346v)
ity avadānamālāyāṃ dhīmatyā(!)vadānan nāma aṣṭatriṃśo 'dhyāyaḥ 38 || (fol. B16v)
ity avadānamālāyāṃ siṃhalasārthavāhoddhāraṇaṃ nāma ekonacatvāriṃśo 'dhyāyaḥ || (fol. B38r)
ity avadānamālāyāṃ ahorātracaityasevāvadānan nāma catvāriṃśo 'dhyāyaḥ 40 ❁ || (fol. B51r)
ity avadānamālāyāṃ kanakavarṇāvadānaṃ nāma ekacatvāriṃśo 'dhyāyaḥ 41 ❁ || (fol. B56v)
ity avadānamālāyā⟨ṃ⟩m upoṣadhāvadānaṃ nāma dvācatvāriṃśo 'dhyāyaḥ 42 || (fol. B68r)
ity avadānamālāyāṃ triratnabhajanānuśaṃsāvadānaṃ nāma tricatvāriṃśo 'dhyāyaḥ 43 || (fol. B75r)
ity avadānamālāyāṃ vyāghrī[a]vadānaṃ nāma catuścatvāriṃśo 'dhyāyaḥ 44 || (fol. B82v)
ity avadānamālāyāṃ aśvaghoṣanaṃdīmukhāvadānaṃ nāma paṃcacatvāriṃśo 'dhyāyaḥ 45 || (fol. B94v)

End

atha śakro devānām iṃdraḥ sārddham anekair devaputraśatasahasraiḥ svāgatādibhir anvamodayad āha ca ||

virūpo yaṃ mahīpālaḥ suṃdarīvallabho priya[ḥ] ||
virūpatvān mumūrṣur yo mahāhradam upācarat ||

lohitamuktāvalī kveyam ity uktavatīndre svātmajasyopavāsakuśasya haste ity uktvāryāvalokiteśvaraḥ kutreti pṛṣṭe sukhāvatīṃ pratyāgamat || tata āryāṣṭāṃgopoṣitas tvam asīti tāṃ strīn mandāramālābhir amṛtena divyabhojanena ca divyālaṃkāravāsobhir upoṣadhapūrvābhidhānaṃ tam arcayām āsa mahendraḥ ||   ||

atha kecit samupoṣitāḥ sukhamṛtāś cakravattipadaṃ kecid divyaṃ padaṃ kecit sukhāvatīṃ tāthāgataṃ || bhaikṣukaṃ śrāva[ka]yānikaṃ pratyekamā(!)nikaṃ mahāyānikaṃ bodhisātvikaṃ samavāpnuvan svasvakāmunātaḥ(?) || upavāsakuśaś cakravarttī pitṛśāsanam ādhāyāṣṭamīm upāsya māhīndraṃ padaṃ mahotsavato dhyatiṣṭhat || ❁ || (fol. B119r5–v1)

Colophon

ity avadānamālāyāṃ vīrakuśāvadānaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ 46 ❁ (fol. B119v1–2)

Microfilm Details

Reel No. A 118/3

Date of Filming not recorded

Exposures 147 + 347 = 494

Used Copy Kathmandu (scan)

Type of Film positive

Remarks retake on B 688-1

Catalogued by MD

Date 11-10-2013

Bibliography