A 1186-19 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/19
Title: Pāṇinīyaśikṣā
Dimensions: 24.3 x 10.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6271
Remarks:


Reel No. A 1186/19

Inventory No. 99345

Title Pāṇinīyaśikṣā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.8 cm

Binding Hole(s)

Folios 3

Lines per Page 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śī and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6271

Manuscript Features

Excerpts

«Beginning»


Śrīgaṇeśāya namaḥ ||

atha śikṣāṃ pravakṣyāmi pāṇinīyamataṃ yathā ||

śāstrānupūrvaṃ tadvidyād yathoktaṃ lokavedayoḥ || 1 ||

prasiddham api śabdārtham avijñānam abuddhibhiḥ ||

punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ || 2 ||

triṣaṣṭiścatuḥṣaṣṭirvā varṇāḥ śaṃbhumate matāḥ ||

prākṛte saṃskṛte vāpi svayaṃ proktāḥ svayaṃbhuvā || 3 || (fol. 1v1–3)


«End»


trinayanam abhimukhaniḥsṛtām imāṃ

ya iha paṭhet prayataś ca sadā dvijaḥ ||

sa bhavati dhanadhānyapaśuputrakīrttimān

atulaṃ ca sukhaṃ samaśnute divīti divīti || 59 ||

atha śikṣām ātmodāttaśca hakāraṃ svarāṇāṃ

yathā saurāṣṭrikā nārī gīti śī‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥(fol . 3v1–3)


«Colophon»


iti śikṣā samāptā || ||

rāma rāma rāma rāma rāma rāma

idaṃ pustakaṃ (ravisaṃkaraśarmmaṇaḥ) svapāṭhārthaṃ likhitaṃ mayā

yadi śuddham aśuddhoyaṃ(!) mama doṣo na dīyate śubham astu samāptam || (fol. 3v3–4)

Microfilm Details

Reel No. A 1186/19

Date of Filming 20-02-1987

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 31-10-2012

Bibliography