A 119-11 Kavikumārāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/11
Title: Kavikumārāvadāna
Dimensions: 35 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/18
Remarks:


Reel No. A 119-11

Inventory No. 32426

Title Kavikumārāvadāna

Remarks = Vratāvadānamālā 8

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35 x 9 cm

Binding Hole(s) none

Folios 12

Lines per Folio 7

Foliation numerals beginning with 1 in the left margin of the verso and numerals beginning with 30 in the right margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/18

Manuscript Features

oṃ namo ratnatrayāya on the title page (fol. 1r)

Letters guru in the lower right-hand margin on fol. 1v

Insertions and notes (assumedly -- too tiny to decipher) in the margins

The first half of the text (the narrative part) is edited by Yutaka Iwamoto on the basis of the mss in Kyoto and Tokyo (Iwamoto 1978, pp. 231-246). The second half (from fol. 9r on) describes merits of the Upoṣadhavrata and how to observe it.

Cf. Mitra 1882, No. B.47 "Kavikumāra Kathā" (1971, pp. 100-102).

Excerpts

Beginning

(fol. 1v1) oṃ namo ratnatrayāya ||   ||

śrīmadupaguptam aśokaḥ punar vyajijñapat || punaḥ śrotum icchāmy aṣṭamīmahimānaṃ || upagupto gadat || ekasmin samaye śākyakeśarī rājagṛhe gṛ(2)dhrakūṭe karaṇḍakanivāpākhye veṇuvane vijahā[[ra]] sasaṃghaḥ || ādimadhyāṃtakalyāṇaṃ dharmaṃ dideśa ca || brahmādilokapālaiś cārcito mānito nṛpatyādibhir naraiś ca pratidi(3)naṃ mānitaḥ puṣpa-dhūpa-gaṃdha-vilepana-mālya-cchatra-dhvaja-patāka-cīvara-nivesana-khikkhirī-piṇḍapāta-ghaṇṭhā-vajra-śayanāsana-glānapratyayabhaiṣajya-pariskāraiḥ pūji(4)to dharmaś ca śrutaḥ || taṃ mahāmunimahotsavam asahamāno devadatto ruṣṭo mātsaryacitto vyacintayad īrṣāyutaḥ || jātidharmaguṇasamānau śākyakulayuvānau bāhu(5)bhavāv āvāṃ bhavāvas tatraiko yaṃ śramaṇo me bhrātā muṇḍito bhraṣṭo dhūrtto pi sarvalokair vandito mānito mahatsatkārapūjābhiḥ pūjyate guruvad brahmādibhiś cāham eke(6)na manuṣyeṇāpi || samānasya(!)sya bhraṣṭasya bhrātur mahatsatkāravarddhanaṃ dṛṣṭvā kim jīvāmi lokaniṃdito haṃ tass(!)ān maraṇaṃ varam athavā taṃ mārayāmīti kruddho deva(7)datto viśīthe taṃ tathāgataṃ tathatāsaṃsthitaṃ viharaṃtuṃ tad āśrame suguptama.ād ekākī ||

End

sarvavratānāṃ puṇya(fol. 12v4)saṃkhyā(tra vidyate) etad upoṣadhasya vratarājasya na tu || asaṃkhyeyam iti jinaiḥ proktaṃ tasmāt sarvaprayatnena caritavyam asyaiva prabhāvād ahaṃ kalāv api sarvāḥ pāramitāḥ (5)pāripūryya saṃbodhiṃ prāpya tathāgato bhavāmīti ||

tathāgatoditaṃ tathatātathyaṃ tat tat tathyaṃ vacanaṃ ākarṇṇya dīrghanakho bhagavan satyam eva care ham imaṃ vratarājam iti bha(6)gavatpādau natvā labdhalābho vaṇig iva svam āśramam āsādya prācarad vratarājaṃ sahaśiṣyasahasrasaṃkhyaḥ ||

sugatoditaṃ taṃ mayoditaṃ śrutvāśoka nṛpeśvara svayaṃ samu(7)pāsya pramuditaḥ prajāṃś cā .. nama(?) || tasyānubhāvāt kramād bodhicarīḥ samāpya saṃbodhim āpnuyāḥ ||   ||

Colophon

(fol. 12v7) iti vratāvadānamālāyāṃ kavikumārāvadānaṃ ||   ||

Microfilm Details

Reel No. A 119-11

Date of Filming not indicated

Exposures 18

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some folios are out of focus.

Catalogued by MD

Date 5. Sep. 2012

Bibliography

  • Iwamoto, Yutaka: Bukkyō setsuwa kenkyū josetsu 『佛教説話研究序説』, revised ed., Kyoto 1978.
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].
  • Okano, Kiyoshi : 『インド仏教文学研究史』「9:中世のAvadāna文献の研究史と写本」, http://homepage3.nifty.com/indology/vratavadanamala.html
  • Asplund, Leif: The Textual History of Kavikumārāvadāna. Stockholm 2013.