A 119-12 Kārttikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/12
Title: Kārttikāvadāna
Dimensions: 28 x 7.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/2381
Remarks:


Reel No. A 119-12

Inventory No. 25783

Title Ahorātravratakathā & Kārttikavratakathā

Remarks alternative title for the second work: Kārttikāvadāna

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28 x 7.5 cm

Binding Hole(s) none

Folios 18

Lines per Folio 6

Foliation numerals in the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying Taramula-Mahāvihāra

King

Place of Deposit NAK

Accession No. 4/2381

Manuscript Features

On the title page it is written:

puṣṭakaṃ dānamaṇḍasya dhīmato ca .. dīkṣāguroḥ sika(sa)g(u)līpratolyāṃ rājavajrācāryyasya ca ||
kārttikavrartta-avadān ||
kārttikāvadāna ||

Abbreviation kārtti in the left margin on the verso

The first sūtra, Ahorātravratakathā, is edited by Handurukande on the basis of five mss kept in Tokyo and Berlin:
R. Handurukande: Three Sanskrit Texts on Caitya Worship. In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16), pp. 55-82.

Excerpts

Beginning

(1v1)❖ oṃ namaḥ śrīdharmmadhātave ||

(ākā)śanirmalo bhūtā(!), niṣprapañcagunāśrayaḥ
pañcaskandhātmakaḥ śānta tasmai stu(!)pā[t]mane namaḥ ||   ||

evaṃ mayā śrutam ekasmin sa(2)maya(!) ⟪bhaga⟫ buddho bhagavān śrāvastyām viharati sma || jetavane 'nāthapiṇḍa[da]syārāme mahatā bhikṣusaṃgheṇa sārddham anekair devanāgajakṣagandharvvāsurā(!)garū(!)(3)ḍakinnaramahoragaiḥ sthavirabhikṣuvītarāgasaṅghai[r] bodhisatvaśatasahasraiḥ saṃbahulaiś ca śrāvakair daśabhir lokapālaiś ca caturmahārājakāyikair ane(4)kaiś catu[r]varṇṇakair manuṣyair anekaśatasahasraiḥ parivāraiḥ || tasmin sa⟨sa⟩bhāmaṇḍale sarvve dharmmaśravanikā lokā bhagavantaṃm abhivīkṣya caityavratakathām anu(5)(dhyāya)ntaḥ samāsthitāḥ || atha khalu subhūtiḥ sthaviraḥ svāsanā[t] samutthāya [ekāṃ]sam uttarāsaṅgaṃ kṛtvā tri[ḥ] pradakṣiṇīkṛtya, savyajānubimbaṃ bhuvi sthāpya bhagava(6)(ntaṃ praṇamyaitad avocat ||

ahorātravarttaṃ<ref>Read -vrataṃ</ref> nātha⟨ṃ⟩ kasmiṃ kā(le) pravarttate |
tadvidhiṃ ca kathaṃ brūhi, tat sarvva[ṃ] jagatāṃ prabhūḥ(!) |

bhagavān āha ||   ||

sādhu 2 subhūti (2r1) .. tvaṃ, śṛṇu satvānukampakaḥ
ahorātravrataṃ nityaṃ, tadvidhiṃ kathitaṃ mayā ||
āśīt pūrvvavideheṣu, nāmnā gandhavati(!) pū(!)rī ||
tasyā[ṃ] rājā mahāte[[ja]], indrapṛṣṭo (2)mahāprabhū(!)ḥ ||
sā(!) ntaḥpure sabhā[ṃ] kṛtvā, vasubandhu[ṃ] jagadguruṃ |
praṇamya sahasotthāya, p⟨r⟩ap[r]accha vidhivan mudā ||
śrotum icchāmi tat sarvvaṃ, yad vratānā[ṃ] samū(!)ttamaṃ (3)||
yasya puṇyaprabhāvena satvā jānti suni[r]vṛtiṃ |
tat sarvvaṃ gadatāṃ dhīra sarvvasatvānukaṃpaka⟨ḥ⟩ ||
bhavatā cānupālyo yaṃ lokaś ca du[[ḥ]]kṛtākulaḥ |

<references/>

Sub-colophon

(transition from ARK to Karttika)

(9r5) ity evaṃ bhikṣavo jñātvā vratānāṃ vratam u⟨r⟩ttamaṃ ||
caityasya(6)vā<ref>Read caityasevā</ref> sadā kāryā vratapū(!)ṇyapracālaṇaiḥ |
caityavratasamaṃ pū(!)ṇyaṃ, nāsti satyaṃ tribhūvane |
tasmā[c] caityaḥ sadā vande pūjaniyā<ref>Read vandyaḥ pūjanīyaḥ</ref> prajatnataḥ ||   ||

ity a'horātrav[r]a(9v1)t⟨r⟩akathā ||   || ○ ||

bhikṣava ūcuḥ ||

ahorātra⟨ṃ⟩vrat⟨t⟩aṃ puṇyaṃ, śrutam asmābhir ū(!)ttamaṃ ||
kā[r]ttikeṣū(!) pū(!)nar ā(!)nya[d],vrataṃ vada kathaṃ prabho ||
uvāca jinasā[r]dūlā(!), sarvva(2)dharmmavināyakaḥ ||
śṛṇudhva[ṃ] bhikṣavo yūyaṃ | vasubandhuvaco yathā ||
gandhavatyā[ṃ] purā⟨ṃ⟩ pujyāṃ<ref>Read puryāṃ </ref>, indrapṛṣṭo mahāprabhū(!)ḥ ||
vasubandhuguruṃ natvā, p⟨r⟩ap[r]accha śubhadaṃ vrataṃ ||
vasuba(3)ndho jaga[d]bandho sarvva,lokahitaṃkara⟨ḥ⟩ ||
vidhiṃ ca katham ācāraṃ, vadasva kā[r]ttikaṃ vrataṃ ||
vasubandhu[r] jagacchreṣṭ[h]a, uvāca nṛpanāyakaṃ ||
kā[r]ttikeṣu vrataṃ puṇyaṃ, śṛṇu tva[ṃ] hitamānasaḥ ||

<references/>

End

(18r1)lok⟨y⟩eśapuṇyama(!)hātmyaṃ, na śakyaṃ gadibhūṃ<ref>Read gadituṃ</ref> janaiḥ
ekatra sa[ṃ]sthitaiḥ sarvva[i]ḥ prāg ako<ref>Read eko</ref> 'haṃ kathaṃ kṣamaḥ ||
munai(2)va<ref>Read puraiva?</ref> lokanāthena rakṣito haṃ mahārṇṇave |
asvabhūtena ⟨va⟩ nāthena siṃhadvi(!)pāt tathānyataḥ ||
sarvve pi saṃkaṭaprāptā, mocitā[s] tena rakṣitāḥ |
tasmai<ref>Read tasya?</ref> bhā(3)vaṃ s⟨a⟩mara[n] nityaṃm, ū(!)poṣadhavrataṃ caret ||
sarvvapū(!)ṇyāni tenaiva labhya[n]te sarvvathā dhruvaṃ ||
aha[ṃ] vra[ta]caro bhūtaṃ<ref>Read bhūtaḥ</ref>, śuklāṣṭamyāṃm upoṣadhaṃ ||
tasya pū(!)ṇyapra(4)bhāvyana<ref>Read puṇyaprabhāvena</ref>, śrārgha<ref>Read śīghraṃ</ref> bodhim avāpnuvāt<ref>Read avāpnavam</ref> ||
tasmāt sarvvaprayatnena catu[r]varggasami(!)hayā ||
lokanāthasya pādānje<ref>Read pādābje</ref>, bhajadhvaṃ sarvvathā sadā || ❖ ||

<references/>

Colophon

(18r5)iti śrīkā[r]ttikavra⟨rt⟩takathā samāptaḥ || ❁ ||

śubha ||   || ye dharmmā hetuprabhāvā, hetus teṣāṃ ⟪ca⟫ tathāgata, hy evadat teṣāṃ ca yo niro(6)dha evaṃvādi mahāśravaṇaṃ || ○ ||

likhitaṃ, talamuramahāvihāre, (jontā)vāhārakhalucuka etāgṛhā(va)sthita(?), śrī 3 vajradevīprasādena, vajrā
(The colophon continues to fol. 18v. The letters in the six lines on the last page cannot be deciphered with certainty, since the page is dark and the exposure is blurred.)

Microfilm Details

Reel No. A 119-12

Date of Filming not indicated

Exposures 22

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some exposures are unsharp.

Catalogued by MD

Date 9. Okt. 2012