A 119-16 Kaṭhināvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/16
Title: Kaṭhināvadāna
Dimensions: 28.5 x 7 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/69
Remarks:


Reel No. A 119-13 & A 119-16 (1)

Inventory No. 30905

Title Kaṭhināvadānaparikarmakathā

Remarks A version of the Kaṭhināvadāna

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7.0 cm

Binding Hole(s) none

Folios 11

Lines per Folio 7-8

Foliation Numerals in the right margin of the verso

Scribe -

Date of Copying NS 773 (~1653 CE)

Place of Deposit NAK

Accession No. 5/69

Manuscript Features

This is one of the manuscripts used by Degener for her critical edition:
Das Kaṭhināvadāna. Eingeleitet, herausgegeben und übersetzt von Almuth Degener. Bonn 1990 (Indica et Tibetica 16).

The folios are intermingled with those of the commentary and photographed in the following order (A = Kaṭhināvadāna; B = Ṭīkā; cf. the edition above, p. 8):

A119/13: B1, B2, A3, A4, A5, A6, B7, A8, B9, B10, B11, B12, B13, B14, B3
A119/16: A1, A2, B4, B5, B6, A7, B8, A9, A10, A11

Cf. Mitra 1882, No. B.62 "Kaṭhina Avadāna" (1971, pp. 281-282)

Excerpts

Beginning

(1v1) ❖ oṃ namo ratnatrayāya ||

yaḥ śrīmān sasurāsurair avirataṃ pādāravindārccitaḥ
sākṣāt puṇyanidhānamaṅgalaguruś cintāmaṇiḥ sarvvavit ||
niḥśeṣoddhṛ(2)tadoṣajālajaṭilaḥ | śauddhodaniḥ pāragaḥ
pāyād vo bhagavān munīśvarajino dedīpyamānadyutiḥ ||

anantaram asyāvadānasya nidānam āha || ○

(3)athāyuṣmān mahākāśyapo jānannave<ref>Read jānann eva</ref> parārthaṃ bhagavantam evam āha || bhagavan kadā kaṭhinam utpadyate || bhagavān āha || kārttikakṛṣṇapratipadam ārabhya triṃśa(4)d divaśeṣu yad ahorātraṃ tatra saṃghasya kaṭhinam utpadyate | tataḥ sādhivāsam ānāpayitavyaṃ kṛtakalpadaśārañjalī<ref>Read -rañjanā nīla-</ref>sūtrasūcīsāstrakalpena, tad dānapatayaḥ (5)saṃnipatitavyaṃ<ref>Read saṃnipatite</ref> saṃghe niḥsārāpayitavyāḥ | karmmakārakena bhikṣuṇā tato dānaparikaṭhayā<ref>Read dānapatayo dānaparikarmakathayā</ref> prati⟨||⟩sammodayitavyāḥ || <references/>

End

(11r2)vibhāti karabhāsuro nabhasi yāvad uṣṇaprabhaḥ
prabhājaṭilamaṇḍalo hariṇalāñchana⟪ḥ⟫(3)ś coditaḥ |
sphuranti kamalā(la)yāḥ<ref>Read makarālayāḥ</ref> svabhuvi yāvad avyāhataṃ
surāsuranamaskṛtaṃ sugataśāsanaṃ tiṣṭhatu || ❁ ||

iti kaṭhināvadānaparikarma(4)kathā samāptā || <references/>

Colophon

(11r4)ye dharmmā hetuprabhāvā hetuṃ teṣāṃ tathāgato hy avadat teṣāñ cā(!) nirodha evamvādī mahāśramaṇaḥ ||

samvat 773 śrāvaṇaśuklaprati(5)padi śukravāre sampūrṇṇalikhitaṃ śubhaṃ || ○ || ○ ||

Microfilm Details

Reel No. A 119-13 & A 119-16

Date of Filming not indicated

Exposures 18 + 13

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 21.08.2012

Bibliography

  • Degener, Almuth: Das Kaṭhināvadāna, Eingeleitet, herausgegeben und übersetzt von Almuth Degener, Bonn 1990 (Indica et Tibetica 16).
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].