A 119-17 Jātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/17
Title: Jātakamālā
Dimensions: 39 x 8.5 cm x 145 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date: SAM 995
Acc No.: NAK 3/289
Remarks:

Reel No. A 119-17

Inventory No. 26989

Title Jātakamālā

Remarks

Author Āryaśūra

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39 x 8.5 cm

Binding Hole(s) none

Folios 145

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso; marginal title jātaka in the upper right-hand margin

Scribe Bhājunanda?

Date of Copying SAM 995 (according to the original data from the title card)

Place of Deposit NAK

Accession No. 3/289

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||    ||

śrīmanti sadguṇaparigrahamaṅgalāni
kīrtyāspadāny anavagītamanoharāṇi |
pūrvaprajanmasu muneś caritādbhutāni
bha(2)ktyā svakāvyakusumāñjalinārccayiṣye ||

ślāghyair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatatvamārgaḥ |
syād eva rukṣamanasām api ca prasādo
(3)dharmmyāḥ kathāś ca ramanīyataratvam īyuḥ ||

lokārtham ity abhisamīkṣya kariṣyate yaṃ
śrutyārṣayuktyaviguṇena pathā prayatnaḥ |
lokottamasya caritātiśayapraddeśe(4)ḥ(!)
svaṃ prātibhaṃ gamayituṃ śrutivallabhatvaṃ ||

svārthodyatair api parārthacarasya yasya
naivānvagamyata guṇaprapattiśobhā |
sarvvajña ity avitathākṣaradīptikīrtti[ṃ]
mū[r]ddhnā na(5)me tam asamaṃ sahadharmmasaṃghaṃ ||

sarvvasatveṣv akāraṇaparamavatsarasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvvajanmasv api sa bhagavān iti buddhe bhagavati paraprasādaḥ kāryyaḥ ||
tadyathānuśrūyate ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhir … (fol. 1v1–6)

End

enaṃ patisaṃkhyānabahulāḥ svāṃ guṇaśobhām anurakṣanti paṇḍitā iti pratisaṃkhyāvarṇṇe pi vācyaṃ || tathā(145v1) .. t. .. .. .. .. .. .. .. .. .. sava⁅r⁆ṇṇe ca || .. vaṃ bha .. kṛti .. .. stā tiryaggatānām api na ni[va]rttate iti ||
[[iti jagata(!)patrajātakaṃ catustriṃśattamaṃ samāptam iti]] || ❁ || (fol. 145r7–v1)

Colophon

kṛtir iyaṃm āryyaśūrapādā || ❁ ||

(2)samvat 99 .. miti (āṣā) kṛ (a) .. .. .. .. .. .. .. .. .. .. .. .. .. āditya(vāra thva) kuhnu bhiṃccha vāhāyā vajrācāryyaśrī(bhāju)nanda (hnava) .. .. (yāvaisūsathva) jā(3)takamālā sa .. .. (yāḍhaṃcopaṃdhu)nakā juro ||
(śubha) .. .. lekha(kāya) śubhaṃ bhūyā sarvadā || (fol. 145v1–3)

Sub-colophons

|| ❁ || vyāghrijātakṃ prathamaṃ || ❁ || (fol. 5r4)

|| ❁ || iti śibijātakaṃ dvitīyaṃ || ❁ || (fol. 10r4)

|| ❁ || iti kulmāṣapiṇḍījātakaṃ tṛtīyaṃ || ❁ || (fol. 12v1)

|| ❁ || iti śreṣṭ[h]ījātakaṃ caturthaḥ || ❁ || (fol. 14v3)

|| ❁ || iti avisahyaśreṣṭ[h]ijātakaṃ pañcamaṃ || ❁ || (fol. 17v3)

|| ❁ || mahiṣajātakaṃ trayastriṃśattamaṃ || ❁ || (fol. 142v7–143r1)

Microfilm Details

Reel No. A 119/17

Date of Filming not recorded

Exposures 150

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 19-09-2013

Bibliography

  • Kern, Hendrik (ed.): The Jātakamāla or Bodhisattvāvadānamālā by Ārya-Çūra (Harvard Oriental Series 1). Boston 1891.
  • Hanisch, Albrecht (ed.): Āryaśūras Jātakamālā. Teil 1–2. Marburg 2005. [new edition of legends 1–15]