A 119-2 Kavikumārāvadāna and Kapiśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/2
Title: Kapiśāvadāna
Dimensions: 30 x 11.5 cm x 134 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/2192
Remarks:

Reel No. A 119-2

Inventory No. 30121

Title Kavikumārāvadāna and Kapiśāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 30 x 11.5 cm

Binding Hole(s) none

Folios 134

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso; marginal title kavi-kumā (fols. 1–53) and kavi/kapi-sāva (fols. 54–134)

Date of Copying saṃvat 1010

Place of Deposit NAK

Accession No. 4/2192

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ratnatrayāyaḥ || ❁ || nama śrīamoghapāśalokyeśvarāya nama || nama lokanāthāya ||

kakudo druhiṇo hṛdayāḥ dvaliji(d g)īriśo pālikān nayanaḥ dvayataḥ
dinahṛd dinakṛsnayanāḥ tyavano radat sarasī jaṭharād varuṇaḥ ||
parajān bhayau kamalā || dhanadau caranā davalā namanābhivajolana ||
svaya niṣkasito vara bhūṣana vartta pranamāmya amṛtābhaguru ||   ||<ref>The reading is tentative.</ref> (fol. 1v1–6)

Sub-colophons

iti śrīvrartādānemārāyāṃ<ref>For śrīvratāvadānamālāyāṃ</ref> upoṣadhaprasaṃsā ||   || kavikumāravadāno saṃpūrṇṇasamāptaṃḥ || ❁ || (fol. 53v–54r)

iti śrikaviśāvadāna pūrvajanmavarṇṇano nāma prathama dhyāya ❁ || 1 || (fol. 70r)
iti śrīkavisāvadāna manuṣejanmavarṇṇano nāma dvītiya dhyāya || 2 || (fol. 77r)
iti śrīkavisāvadāne bālaṣajanmavarṇṇano nāma tṛtiya dhyāya || 3 || (fol. 87r)
iti śrīkavisāvadāne sarvānandrajanmavarṇṇano nāma carturtha dhyāyo || 4 || (fol. 96v)
iti śrīkavisāvadāna piṇḍapātradānavarṇṇano nāma paṃñcamo dhyāyo || 5 || (fol. 102r)
iti śrīkapiśāvadāne saṃghavastunitidesano nāmaḥ ṣaṣṭamo dhyāyo || 6 || (fol. 109r)
iti śrīkapiśāvadāne pūjādānaphalavarṇṇano nāma saptamo dhyāyo || 7 || (fol. 125v)
iti śrīkavisāvadāne jugādivarṇṇano nāma aṣṭamo dhyāyo || 8 || (fol. 130v)

End

śrī3śākyasiṃha bhagavānaṃ bhikṣu śāliputra maudgalyāyani ādi sabhālokayā (khv)āla svayāgu ājñādayakalaṃ ||   || thanali śāliputra ādiṃ sabhālokapiṃ kṛtārthajusyeṃ bodhaju yāgu thagu 2 thāsa naṃdanāgu śrī3śākyasiṃha bhagavāna yāta svacākacā ulāgu carana kamara sabhokapu yāgu thagu 2 āśrama saguna julaṃ ||   ||<ref>The reading is tentative.</ref> (fol. 133v7–134r3)

Colophon

iti śrīkapisāvadāne caryyāvarttanirddesavarṇṇa[no] nāma namo dhyāyo samāpta ||
śubhaṃ || maṅga || la || bhavatu || sa || rvadā || kā || le ||   || śubhaṃ ||   || ❁ || ❁ || ❖ || ❁ ||

❖ śubha saṃvata 1010 mti āṣāḍha thva 1 sarvasaddhayānā jula śubhaṃḥ || ❁ ||   ||
yādṛṣṭaṃ puṣṭakaṃ dṛṣṭā tādṛ | ṣṭaṃ pustakaṃ mayā yati suddhaṃ vā asuddhaṃ vā mama dvaṣa na diyate || ❁ || (fol. 134r3–7)

Microfilm Details

Reel No. A 119/2

Date of Filming not recorded

Exposures 143

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 27-10-2013


<references/>