A 119-4 Kārttikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/4
Title: Kārttikāvadāna
Dimensions: 27 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/590
Remarks:


Reel No. A 119-4

Inventory No. 25782

Title Ahorātravratakathā & Kārttikavratakathā

Remarks alternative title for the second work: Kārttikāvadāna

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27 x 9.5 cm

Binding Hole(s) none

Folios 21

Lines per Folio 6

Foliation Numerals on the verso, in the upper left-hand margin under the abbreviation kā.va. and in the lower right-hand margin under dāna

Scribe -

Date of Copying saṃvat 1019 (~1899 CE?)

Place of Deposit NAK

Accession No. 3/590

Manuscript Features

The Ahorātravratakathā is edited by Handurukande on the basis of five mss kept in Tokyo and Berlin:
R. Handurukande: Three Sanskrit Texts on Caitya Worship. In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16), pp. 55-82.

In fol. 10v3 the text springs from stanza no.130b to no. 138b.

Excerpts

Beginning

(1v1) ❖ oṃ namaḥ śrīdharmmadhātave nama[ḥ] ||   ||

ākāśanirmmalo bhūtā(!) niṣprapañcaguṇāśrayaḥ ||
pancaskandhātmaka⟨ṃ⟩ḥ śāstā<ref>śāntaḥ in the edition</ref> ta(2)smai stu(!)pātmane namaḥ ||   ||

evaṃ mayā śrutam ekasmin samaya(!) buddho bhagavān cchrāva[s]tyān viharati sma || jetavane 'nāthapi(3)ṇḍa[da]syārāme mahatā bhikṣusaṃgheṇa sārddhaṃm anekair devanāgayakṣaga[ndha]rvvāsuragaruḍakinnaramahoragaiḥ sthavirabhikṣuvītarāgasaṃ(4)ghair bodhisatvaśatasahasraiḥ saṃbahuraiś ca śrāvakair de(!)śabhi[r] lokapālaiś ca caturmahārājakāyikair aṇekaiś catu[r]varṇakair manuṣyair ane(5)kaiḥ śatasahasraiḥ parivāraiḥ || tasmin sa⟨sa⟩bhāmaṇḍale sarva(!) dharmmaśravanikā lokā bhagavantam abhivī[kṣya]⟨||⟩ caityavratakathām anudhyāya(6)ntaḥ samāsthitāḥ || atha khalu subhūtiḥ sthaviraḥ svāsanā[t samutthāyaikāṃ]sam uttarāsaṃga[ṃ] kṛtvā trā<ref>Read triḥ</ref> pradakṣiṇīkṛtya savyajānubimbaṃ bhuvi stha(!)(2r1)pya bhagavantaṃ praṇamyaitad avocat ||

ahorātra⟨ṃ⟩vrataṃ nātha kasmiṃ kāle pravarttate |
tadvidhiṃ ca kathaṃ brūhi tat sarvva[ṃ] jagatāṃ prabhūḥ(!) |

bha(2)gavān āha ||

sādhu 2 subhūti(!) ⟨ta⟩tvaṃ śṛṇu satvānukampaka⟨ḥ⟩
ahorātravrataṃ nityaṃ tadvidhi[ṃ] kathi⟨ṃ⟩ta[ṃ] mayā
āśīt pūrvvavidehe(3)ṣu nāmnā gandhavati(!) pū(!)rī ||
tasyā[ṃ] rājā mahāteja(!) indrapṛṣṭo mahāprabhū(!)ḥ ||
sāntapūḥ<ref>Read so 'ntaḥpure</ref> sabhā[ṃ] kṛtvā vasubandhu[ṃ] jagadguruṃ
praṇamya saha[so]tthā(4)ya papraccha vidhivan mudā ||
śrotum ichāmi tat sarvvaṃ yad vratānā[ṃ] samuttamaṃ ||
yasya puṇyaprabhāvena satvā jānti sunirvṛtiṃ

<references/>

Sub-colophon

(transition from the first sūtra to the second)

(10v4) ity evaṃ bhikṣavo jñātvā vratānāṃ vratam uttamaṃ ||
caityasyavā<ref>Read -sevā</ref> sadā kāryā vratapuṇyapracāraṇaiḥ ||
caityavratasamaṃ puṇyaṃ nāsti sa(5)tyaṃ tribhūvane ||
tasmāc caityaḥ sadā vande pūjaniyā<ref>Read vandyaḥ pūjanīyaḥ</ref> prayatnataḥ ||   ||

ity a'horātravratakathā ||   ||

bhikṣu(!)va ūcuḥ ||

ahorā(6)travrataṃ puṇyaṃ śrutam asmābhir uttamaṃ ||
kārttikeṣu punacānya[ṃ]<ref>Read punar anyad</ref> vrataṃ vada kathaṃ prabho ||
uvāca jinasārdūla[ḥ] sarvvadharmmavināyakaḥ
(11r1)śṛṇudhvaṃ bhikṣavo yūyaṃ || vasubandhuvaco yathā ||
gandhavatyāṃ puro pujyāṃ indrapṛṣṭā mahāprabhūḥ<ref>Read purā puryāṃ indrapṛṣṭo mahāprabhuḥ</ref> ||
vasubandhuguruṃ natvā prayaccha<ref>Read papraccha</ref> śubhadaṃ (2)vrataṃ ||
vasubandho jagat-bandho sarvvalokahitaṃkara⟨ḥ⟩ ||
vidhiṃ ca katham ācāraṃ vade(!)sva kārtti[kaṃ] vrataṃ ||
vasubandhu[r] jagacchreṣṭ[h]a uvāca nṛ(3)panāyakaṃ ||
kārttikeṣu vrataṃ puṇyaṃ śṛṇu tva[ṃ] hitamānasa[ḥ] ||

<references/>

End

lokeśapuṇyama(!)hā(21r2)tmyaṃ na śakyaṃ gadibhūṃ<ref>Read gadituṃ</ref> janaiḥ
ekatra saṃsthitaiḥ sarva[iḥ] prāg [e]ko 'haṃ kathaṃ kṣamaḥ ||
manaiva<ref>Read puraiva?</ref> lokanāthena rakṣito haṃ mahārṇave ||
asva(3)bhūtena ⟨va⟩ nāthena siṃhadvi(!)pāt tathānyataḥ ||
sarvva(!) pi saṃkaṭaprāptā mocitā[s] tena rakṣitāḥ ||
tasmai<ref>Read tasya?</ref> bhāvaṃ s⟨a⟩mara[n] nityaṃm upoṣadha(4)vrataṃ caret ||
sarvvapuṇyāni tenaiva labhya[n]te sarvvathā dhruvaṃ ||
aha[ṃ] vra[ta]caro bhūtaṃ<ref>Read bhūtaḥ</ref> śuklāṣṭamyāṃm upoṣadhaṃ ||
tasya puṇyaprabhāvena śī(5)ghraṃ bodhim avāpnuvāt<ref>Read avāpnavam</ref> ||
tasmāt sarvvapralatnena<ref>Read prayatnena</ref> caturvarggasamīhayā ||
lokanāthasya pādābje bhajadhvaṃ sarvvathā sadā ||

<references/>

Colophon

iti (21r6)śrīkārttikavratakathā samāptaḥ |

samvat 1019 sālamitī maṃsira śudi 7 roja 2 sa thva saphu siddhayekā dīna jula śubhm ||

Microfilm Details

Reel No. A 119-4

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 9. Okt. 2012