A 119-5 Kuṇālāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/5
Title: Kuṇālāvadāna
Dimensions: 32 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/653
Remarks: see 919/17


Reel No. A 119-5

Inventory No. 36986

Title Kuṇālāvadāna

Remarks = Aśokāvadānamālā 5

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 12 cm

Binding Hole(s) none

Folios 22

Lines per Folio 8

Foliation Numerals in the lower right-hand margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/653

Manuscript Features

On the last folio (22r) the abbreviated title śo.va is written in the upper left-hand margin and the word guru in the lower right-hand margin above the foliation.

Excerpts

Beginning

oṃ namo buddhāye(!) ||

atha te bhikṣavaḥ sarve loke puṇyapravṛddhaye ||
jayaśriyaṃ tam arhantaṃ praṇatvaivaṃ ca prārthayan ||
bhadanta śrotum ichāmaḥ punar anyat subhāṣitaṃ ||
tad yathā guruṇākhyātaṃ tathādeṣṭaṃ<ref>Read tathādeṣṭuṃ</ref> samarhati ||
iti taiḥ prārthite so rhaṃñ jayaśrīḥ schaviro<ref>Read sthaviro</ref> yatiḥ ||
sarvānāṃ<ref>Read sarvāṃ tāṃ</ref> samitiṃ dṛṣṭvā prasannaś caivam abravīt ||
śṛṇudhvaṃ bhikṣavaḥ sarve yathā me guruṇoditaṃ ||
tathāhaṃ caḥ<ref>Read vaḥ</ref> pravakṣyāmi kuṇālasyāvadānakaṃ ||
tadā tasya mahībhartur aśokasyātmajaḥ sudhīḥ ||
kuṇālākhyo yuvā proḍho yovanājyābhiṣekitaḥ<ref>Read prauḍho yauvarājyā-</ref> ||

tathā vidyāṃgaṇānāṃ sa vimalādarśavad babhau ||
sarvakalālatānāṃ ca vasantavan mahotsavaḥ ||
kīrttikumudvatīnāṃ ca candrodaya ivābhavat ||
sarvalokābhirāmaś ca hitārthā(!) supriyaṃkaraḥ ||<ref>Cf. Kṣemendra's Avadānakalpalatā 59.7</ref> (fol. 1r1-6) <references/>

End

śrotraprāptiphalapravṛttavimalālokakrameṇāmunā
vairāgyo[j]jvalasatyadarśanavidhau la(bdh)vādhikārasthitiḥ ||
samyak puṇyavaśo(!)d upeṣyati śanaiḥ kālena sambuddhatām
ity uktaṃ(!) sthavireṇa bhikṣunivahaḥ śrutvābhavā(ñc)īsmṛtaḥ<ref>Read śrutvābhavad vismitaḥ.</ref>||<ref>Cf. Kṣemendra's Avadānakalpalatā 59.171</ref>

ity etad guruṇoditaṃ mama tathā śrutvā mayā kathyate
yu(!)yaṃ cāpi tathātra nityam aniśaṃ śrutvābhisaṃmodate(!) ||
ity uktaṃ ca jayaśriyā sumatinā saddharmavṛddhyarthinā
śrutvā te yatayas tatheti vacasāṅgīkṛtya saṃvedire ||

idaṃ kuṇālasya mahīndrasu(!)noḥ śrutvāvadānaṃ hy anumodayanti |
ta(!) kleśasaṃghān pravihāya sarve bauddhālayaṃ yānti śubhadritāṃśāḥ(?) || (fols. 21v7-22r4) <references/>

Colophon

iti śrīmadaśokāvadāne kuṇālāvadānaṃ || samāptam ||

ye dharmā hetuprabhavā hetus(!) teṣāṃ tathāgataḥ || hy e(!)vadat teṣāṃ yo nirodha evaṃvādi(!) mahāśramaṇaḥ ||

śubhaṃ bhūyāt || (fol. 22r4-6)

Microfilm Details

Reel No. A 119-5

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of fol. 14r-15v

Catalogued by MD

Date 13 Aug. 2012

Bibliography

  • The Kunala legend and an unpublished Asokavadanamala Manuscript, ed. with introd. by G. M. Bongard-Levin and O. F. Volkova, Calcutta 1965 (Indian Studies).
  • De Jong's Review to the publication above, Indo-Iranian Journal, No. 8 (1964), pp. 233-240.