A 119-7 Kapiśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/7
Title: Kapiśāvadāna
Dimensions: 34.5 x 10 cm x 37 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/290
Remarks:


Reel No. A 119-7

Inventory No. 30118

Title Kapisāvadāna

Remarks

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 10 cm

Binding Hole(s) none

Folios 37

Lines per Folio 5

Foliation Numerals in the right margin of the verso, and letters in the left margin of the verso up to fol. 27

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

The manuscript was consulted by Leo Both for editing the work (siglum K2).: Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10)

Short title kavi (fols. 1-14) or kapi (fols. 15-31) is written in the upper left-hand margin of the verso.

- Many mistakes common in Nepalese manuscripts regarding consonants
- No distinction between u and ū
- Frequent omission of virāma

Excerpts

For a reconstructed text see the excerpts of B 96-6 Kapisāvadāna which has better readings.

Beginning

(fol. 1r1) ❖ oṃ namaḥ śrīsarvvajñāya || ❁ ||

kaṃdarppadarppaśamanaṃ praṇipratya murddhā
sauddhodaniṃ suranarārccitapādapīṭhaṃ
śrutvā guroḥ sugatasurtrasatatva(2)vijñaṃ ||
sutraṃ tadarthaṃ samanusmaraṇaṃ kariṣye ||

yathaiva gaṃgājamunāprasaṃge
goḍāvalītīrthasarasvatī ca ||
sarvāṇi tīrthāni ca santi tatra
yatrā(3)rkkabandhuś ca kathāḥ prasaṅge ||

tathaiva puṇyaṃ bhavatīti bhāvāta
snānagātraiva prayayuḥ pravitraṃ ||
anādikālāc citakalmaṣāni
ṇihanti tasmāt (4)iha mānavānāṃ ||

yad durllabhaṃ kalpaśatair anekair
mmānuṣyajanme pi ca vānyake pi ||
tat sāmprataṃ prāpyam ato bhavadbhiḥ
kāryyā hi dharmmaṃ śravaṇāya dhīrā(5)ḥ || ❁ ||

evam mayā śrutam ekasmi samaya bhagavāñ chrāvastyāṃ mahānagaryyāṃ viharati sma || tatra bhagavāñ chākyamunis tathāgato 'rhan samyaksaṃbuddhā na(2r1)nekair bhikṣuśatasahasraiḥ sārddhaṃ jetavane mahāvihāre sabhāṃ kālitavāna ||

Sub-colophon

iti kavisāvadāne pūrvajanmavarṇṇano nāmaḥ prathamo dhyāya || (fol. 6r2)
iti śrīkavisāvadāne mānuṣyavatāravarṇṇano nāma dvitīyo dhyāya || (fol. 9r1)
iti śrīkapisāvadāne śaiśavajanmavarṇṇano nāmas tṛtīyo dhyāya || (fol. 13r1)
iti śrīkapisāva[dā]ne sarvānandajanmavarṇṇano nāmaś caturtho dhyāya || (fol. 16v3)
iti śrīkapisāvadāne piṇḍapātrapradānevarṇṇano nāma pañcamo dhyāya || (fol. 18v3)
iti śrīkapisāvadāne nītinirdeśavarṇṇano nāmaḥ ṣaṣṭhamo dhyāya || (fol. 22v3)
iti śrīkapisāvadāne pūjāphalavarṇṇano nāmaḥ saptamo [dhyā]yaḥ || (fol. 29r1)
iti śrīkapisāvadāne yugādivarṇṇano nāmāṣṭamo dhyāya || (fol. 33v2)

End

(fol. 36v4)evan tu devatā sarvve śayanaṃ bhavati dhruvaṃ ||
tataḥ prabhṛti te śāyī u(5)tthāyī vodamāsata ||

tadā tu tapasya nityaṃ karttavyam eva suṣṭanā |
jale sthare tathā śaire vane 'raṇye gṛhāśrame

jāpayen mauna(37r1)yāgena sadā ekāgramānasā ||
ṛddhisiddhi mahāprājñaḥ prāpto bhaven muneśvaraḥ || ❖ ||

iti śrutvā śāriputro bhikṣusaṃghagaṇai(2)ḥ sahaḥ ||
śākyasiṃhamuniṃ natvā prakāntotsuka svālayaṃ || ❁ ||

Colophon

iti śrīkapisāvadāne caryyāvatunirddeśavarṇṇano nāma (3)navamo dhyāyaḥ samāptaṃ || ❖ ||

ye dharmmaṃ śāstraṃ ca likhāpayaki śṛṇvanti te śrīvarakṛrttiyuktā dvātriṃśatā divyasugaṃdha(4)dehāḥ surāsuraiḥ vanditapūjitāṅgāḥ || ❁ || śubhaṃ || ❁ ||

Microfilm Details

Reel No. A 119-7

Date of Filming not indicated

Exposures 44

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of 4v-5r, 18v-19r

Fol. 9 is photographed verso first.

Catalogued by MD

Date 30.08.2012

Bibliography

  • Both, Leo (1995): Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995, (Monographien zur indischen Archäologie, Kunst und Philologie 10).