A 119-8 Kapiśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/8
Title: Kapiśāvadāna
Dimensions: 27 x 7.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/2524
Remarks:

Reel No. A 119-8

Inventory No. 30119

Title Kapisāvadāna

Remarks Kapiśā-avadāna on the title page

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 7.5 cm

Binding Hole(s) none

Folios 29

Lines per Folio 6

Foliation Numerals in the right margin of the verso

Scribe Vajrācārya Tapādeva

Date of Copying -

Place of Deposit NAK

Accession No. 4/2524

Manuscript Features

The manuscript was consulted by Leo Both for editing the work (siglum K3): Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10)

Rare manuscript with ten chapters.

Fols. 1 and 29 are partially damaged. Short title kapi is written in the left margin of the verso.

Excerpts

For a reconstructed text see the excerpts of B 96-6 Kapisāvadāna which has better readings.

Beginning

(fol. 1v1) + + + ḥ śrīsarvvajñāya ||

kaṃdarppadarppaśamanaṃ praṇipratya mūddhnā,
sauddhodaniṃ suranarārccitapādapīṭham ||
śrutvā guroḥ sugatasūtraṃ satatvavijñaṃ
(2) ++ tadarthasamanusmaraṇaṃ kariṣye ||

yathaiva gaṅgājamunāprasaṃge,
goḍāvalītīrthasarasvatī ca |
sarvvāṇi tīrthāni vasanti tatra,
yatrārkkabandhuś ca (3) + thāḥ prasaṅge ||

tathaiva puṇyaṃ bhavatīti bhāvāt
snānagātraiva prayayuḥ pavitraṃ |
anādikālārccitakalmaṣāni,
nihanti tasmād iha mānavānāṃ ||

(4)yad durllabhaṃ kalpaśatair anekair,
mmānuṣyajanme pi ca cānyake pi |
tat sāmprataṃ prāpyam ato bhavadbhiḥ
kāryyo hi dharmmaṃ śravaṇāya dhīrāḥ ||   || ❖ ||

(5)evan mayā śrutam ekasmin samaye bhagavāñ chrāvatyāṃ mahānagaryyāṃ viharati sma | tatra bhagavāñ chākyamunis tathāgato 'rhat samyaksaṃbuddhānanekai bbhikṣuśata(6)sahasraiḥ sārddhaṃ, jetavane mahāvihāre, sabhāṃ kālitavān ||

Sub-colophon

iti kapisāvadāne pūrvvajanmavarṇṇano nāmaḥ prathamo dhyāyaḥ || (fol. 5v3)
iti śrīkapisāvadāne mānuṣavatāravarṇṇano nāma dvit⟪i⟫[[ī]]yo dhyāyaḥ || (fol. 7v5)
iti śrīkapisāvadāne śaiśavajanmavarṇṇano nāmas tṛtīyo dhyāyaḥ || (fol. 10v2)
iti śrīkapisāvadāne sarvvānandajanmavarṇṇano namaś caturtho dhyāyaḥ || (fol. 13v2)
iti śrīkapisāvadāne piṇḍapātrapradāno nāma [[pa]]ñcamo dhyāyaḥ || (fol. 15r2)
iti śrīkapisāvadāne nītinirddeśavarṇṇano nāmaḥ ṣaṣṭamo dhyāyaḥ || (fol. 18r5)
iti śrīkapisāvadāne pūjāphalavarṇṇano nāmaḥ samāptamo dhyāyaḥ || (fol. 23r2)
iti śrīkapisāadāne yugādivarṇṇano nāmāṣṭamo dhyāyaḥ || (fol. 26v1)
iti śrīkapiśāvadāne caryyāvratanirddeśo nāma, navamo 'dhyāyaḥ || (fol. 28v6)

End

rājā bhavatu dhārmmiṣṭhā, mantriṇo nīticāriṇaḥ |
sarvvalokāḥ suvṛttisthā (fol. 29v3) + + + + + + + + ḥ ||

etāṃ guṇasamāyuktaṃ, loke lakṣmīvivarddhanaṃ |
pūrayam ātmacittena, vajrasatvaguṇānvitaḥ ||

navaratnasamāpannā, kārttādīṃ paripūrṇṇataḥ
(4) + + + + + + + ne, trairokye nāma satdhanī |
antakālasamaye ca, nīyate svarggamaṇḍala bhuvana ||

sukhāvatīṃ sadā prāpya, amṛtābhaḥ samūhakeḥ |
sādaraṃ mā(5) + + + + + + + + pratisthitā ||

iti satyaṃ parijñāya, yadi saṃdānam icchathaḥ |
asmiṃ loke ṣujanme ca, bhajadhvaṃ sarvvadā mudā ||   ||

iti śrutvā śāri(6) + + + + + + + + saha |
śākyasiṃhaṃ namaskṛtya, prakāntotsuka svārayaṃ ||   ||

Colophon

(fol. 29v6) iti śrīkapiśāvadāne, puṇyaphalavarṇṇano nāma daśamo 'dhyāyaṃ samāptaḥ

(7) + + + + + + + vā, hetu teṣāṃ tathāgata | hy avadas teṣāṃ ca yo nirodha evaṃvādi mahāśramaṇaṃḥ |

likhitayaṃ, vajrācāryya, śrītapādevena, jathā dṛṣṭā, tathā liṣiṣṭā śubha ||

Microfilm Details

Reel No. A 119-8

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of 1v-2r, 20v-21r, 22v-23r

Exposure of 26r-27v is out of focus

Catalogued by MD

Date 30.08.2012

Bibliography

  • Both, Leo (1995): Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995, (Monographien zur indischen Archäologie, Kunst und Philologie 10).