A 119-9 Kapiśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/9
Title: Kapiśāvadāna
Dimensions: 31.5 x 16 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/594
Remarks:


Reel No. A 119-9

Inventory No. 30117

Title Kapisāvadāna

Remarks

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 16.0 cm

Binding Hole(s) none

Folios 22

Lines per Folio 10

Foliation numerals on the verso, in the upper left margin under kapi and in the lower right margin under guru

Scribe -

Date of Copying VS 1954 (13.12.1897 CE)

Place of Copying -

Place of Deposit NAK

Accession No. 3/594

Manuscript Features

The manuscript was consulted by Leo Both for editing the work (siglum K4): Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10)

Excerpts

For a reconstructed text see the excerpts of B 96-6 Kapisāvadāna which has better readings.

Beginning

(fol. 1v1)oṃ namo śrīsarvvajñāya

kaṃdarppadarppaśamanaṃ praṇipatya mūddhnā
sauddhodani suranarārcitayādapīṭhamā

śrutvā guroḥ (2)sugatasūtraṃ satatvavijñaṃ
sūtraṃ tadarthasamanusmaraṇaṃ kariṣya

yathaiva gagājamunāprasaṃge goḍāvarītīrthasarasvatī ca
sarvārṇi tīrthāni ca santi tatra yatrārkkabandhuś ca kathāḥ prasarga

tathaica puṇyaṃ bhavati[[ī]]ti bhāvāt snānagātraiva prayayuḥ pavi(3)traṃ anādikālārcitakalmaṣāṇi nihanti tasmād iha mānavānāṃ

yad dūlabheṃ kalpaśatena nekair mmānuṣyajanma pi (5)ca vānyake pi
tat sāmprataṃ prāpyam ato bhavadbhiḥ kāryā hi dharmmaśravaṇāya dhīrāḥ

evaṃ mayā śrutam ekasmin samaya bha(6)gavāna chrāvastyāṃ mahānagaryyāṃ viharati sma tatra bhagavā - kyamunis tathāgato rhat samyaksaṃbuddhānanekai bbhikṣaśata(7)sahasraiḥ sārddhaṃ jetavane mahāvihāra sabhāṃ kālitavān

End

evan tu devatā sarve śayanaṃ bhavati dhruvaṃ
tataḥ prabhṛti te śāyī u(fol. 22v5)tthāyī vedamāsataḥ

tadā tu tapasā nityaṃ kartavyam eva suṣṭhunā
jale sthare tathā śaire vane raṇye gṛhāśrame

jāpayen maunaṃ yo(6)gena sadā ekāgramānasāḥ
ṛddhisiddhir mahāprājña prāptā bhavet muneśvaraḥ

iti śrutvā śāriputror bhikṣusaṃghagaṇaiḥ sahaḥ
(7)sākyasiṃhaṃ muniṃ natvā prakāntotsuka svālayaṃ

Colophon

iti śrīkapisāvadāne caryyāvratanirdeśavarṇano nāma navamo (fol. 22v8)dhyāyaḥ

ya dharmaśāstrañ ca likhāpayanti śṛṇvanti te śrīvarakṛrtiyuktā dvātriṃśatā divyadehāsurāsurai pūjitā(9)ṅgā

iti samvat 1954 sālam iti pauṣakṛṣṇa 4 roja 2 mā śubhm bhuyāt

Microfilm Details

Reel No. A 119-9

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 30.08.2012

Bibliography

  • Both, Leo: Das Kapīśāvadāna und seine Parallelversion im Piṇḍapātrāvadāna, Berlin 1995 (Monographien zur indischen Archäologie, Kunst und Philologie 10).