A 120-2 Divyāvadāna(mālā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 120/2
Title: Divyāvadāna
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}

Reel No. A 120-2

Inventory No. New

Title Divyāvadāna(mālā)

Remarks = A 874-3

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 51 x 10.5 cm

Binding Hole(s) none

Folios 351 - 13 = 338

Lines per Folio 8–9

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/11

Manuscript Features

With a wooden illustrated cover.

At least two different handwritings:

Scribe A: fols. 1–35 and 50–168
Scribe B: fols. 36–49 and 169–351

It seems that the second scribe supplemented missing folios. His text abounds is primitive errors and omissions.

Fols. 102–114 are missing.

There are two successive folios numbered "49". They are photographed in reversed order.

This manuscript shows a similar story order to the manuscript kept in Kyoto. See Iwamoto 1978, pp. 145–147.

Excerpts

Beginning

❖ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||

sarvvajñaś cakravarttī tribhuvanaviditaḥ sarvvalokasya nāthaḥ
tubhyaṃ vandyaṃ(!) tu pūjyaṃ(!) suranaramunibhir dharmadehasya śreṣṭhaḥ |
yuṣmān uddhartuvālān(!) sakalaguṇanidhiḥ māyadevyāḥ ca sūnuḥ
itthaṃ saṃbuddhaprāpto madanabalaripuḥ gautama[ḥ] śākyarājaḥ ||

buddho bhagavāñ chrāvastyāṃ viharati sma || jetavane 'nāthapiṇḍa[da]syārāme 'pasmārāntake(!) vāsavagrāme balaseno nāma gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇṇaviśālaparigraho vaiśravaṇadhanapratisparddhī tena sadṛśāt kulāt kalatram ānītaṃ, sa tayā sārddhaṃ krīḍavi(!) ramate paricārayati, so 'putraḥ putrābhinandī śivavaruṇakubele(!)śakrabrahmādīn āyācate, (fol. 1v1–3)

Sub-colophons

iti śroṇakoṭīkarṇṇāvadānaṃ prathamaḥ || (fol. 10r)
iti pūrṇṇāvadānaṃ dvitīyaḥ || (fol. 22v)
iti maitreyāvadānaṃ tṛtīyaḥ || (fol. 27r)
iti brāhmaṇadārikāvadānaṃ caturthaḥ || (fol. 28v)
iti stutibrāhmaṇāvadānaṃ pañcamaḥ || (fol. 29v)
iti indronāmabrāhmaṇāvadānaṃ ṣaṣṭhaḥ || (fol. 31v)
iti nagarāvalaṃbikāvadāna samāpta || (fol. 35v–36r)
(fol. 44r5 : end of the story about Śāriputra and Maudgalyāyana from Mahāvastu, cf. B 97-5 Divyāvadānamālā)
(fol. 49r : Nagarāvalambikāvadāna again)
iti miṇḍakagṛhapativibhūtiparicchedanāvadānaṃ navamaḥ || (fol. 52r)
iti meṇḍakāvadānaṃ daśamaḥ || (fol. 53v)
iti aśokavarṇṇāvadānam ekādaśamaḥ || (fol. 56r)
iti prātihāryasūtrāvadānaṃ dvādaśaḥ || (fol. 66r)
iti svāgatāvadānaṃ nāma trayodaśamaḥ || (fol. 76v)
iti śūkarikāvadānaṃ caturdaśamaḥ || (fol. 77v)
iti anyatamabhikṣuñcakravarttivyākṛtāvadānaṃ pañcadaśaḥ || (fol. 78r)
iti śukapotakāvadānaṃ ṣoḍaśaḥ || (fol. 79r)
iti māndhātāvadānaṃ saptadaśamaḥ || (fol. 89r)
(fols. 102–114 are missing.)
iti kanakavarṇṇāvadānaṃ viṃśatimaḥ || (fol. 118r)
iti sahasodgatasya prakāraṇāvadānam ekaviṃśatimaṃ || (fol. 124v)
iti candraprabhabodhisatvacaryāvadāna nāma dvāviṃśatimaḥ || (fol. 130v)
iti saṃgharakṣitāvadānaṃ nāma trayoviṃśatimaḥ || (fol. 136v)
iti nāgakumārāvadānaṃ caturviṃśatimaḥ || (fol. 137v)
iti saṃgharakṣitasya karmaplotikāvadānaṃ pañcaviṃśatimaḥ || (fol. 138r)
iti upaguptāvadānaṃ ṣaḍviṃśatimaḥ || (fol. 144r)
iti pāṃśupradānāvadānaṃ saptāviṃśatimaḥ || (fol. 150v)
iti kunālāvadānaṃm aṣṭāviṃśatimaḥ || (fol. 163v)
iti vītaśokāvadānam ekonatriṃśatimaṃ || (fol. 167r)
iti aśokāvadāne dvātriṃśatimaṃ ||(!) (fol. 169r)
iti maṇicūḍāvadāna ekatriṃśatimaṃ || (fol. 190v)
iti śrīavadānamālāyāṃ sudhana⟨ḥ⟩kumārāvadāna dvātriṃśa[ti]maṃ || (fol. 202v)
(text omission in fol. 203r3)
iti pañcakārṣakāśatāniṃvadānaṃ(!) catuḥtri[ṃ]śatimaṃ || (fol. 203v)
iti kṛṣitobrāhmaṇāvadāna pañcatriṃśatimaṃ || (fol. 205v)
iti rūpāvatyavadānaṃ ṣaṭtriṃśattamaṃ || (fol. 210r)
iti śārdūlakarṇṇāvadānaṃ saptatriṃśattama || (fol. 262r)
iti dānādhikāramahāyānasūtraṃ aṣṭatriṃśattamaṃ || (fol. 263r)
iti cūḍāpakṣāpadāne (e)konacatvāriṃśa || (fol. 275v)
iti mākāndikāvadānaṃ catvāriṃśa || (fol. 287v)
iti rudrāyaṇāvadānam ekacatvāriśa || (fol. 306v)
ity ahorātravratacaityasevānuśansāvadāna samāptaṃ || (fol. 330v)

End

idānīm api mayā 'nekair duṣkaraśatasahasrair anuttarajñānam adhigamya maitrāyatā karuṇayā [sapta]kṛtvaś corasahasrasakāśāt svārthaḥ paritrātaḥ | aparituṣṭaṃ ca corasahasraṃ viditvā yāvadāptaṃ dhanena maṃ(!)tarpā(!)yitvātyantaniṣṭe 'nuttare yogakṣame(!) nirvāṇe pratiṣṭhāpita(!) || anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakuṃbhāṇḍapuṭanakaṭapuṭanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpi[tā]ni ||   ||

idam avocat bhagavān manās(!) te bhikṣavo bhagavato bhāṣitam abhyanandan iti ||   ||

iti supriyo 'vadānem aṣṭame '(kṣy)ā attañ ca vikṣet vaiśāli piṇḍāya (?) ||   || (fol. 351r4–7)

Microfilm Details

Reel No. A 120/2

Date of Filming not recorded

Exposures 360

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 28-10-2013

Bibliography

  • Cowell, E. B. and Neil, R. A. (1886): Divyāvadāna, a collection of early Buddhist legends, Cambridge.
  • Y. Iwamoto (1978): Bukkyō setsuwa kenkyū josetsu, revised ed., Kyoto, pp. 135–164.