A 120-3 Dharmadhātusvayambhūtpattikathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 120/3
Title: Dharmadhātusvayambhūtpattikathā
Dimensions: 28 x 7 cm x 117 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Kathā
Date:
Acc No.: NAK 4/769
Remarks:


Reel No. A 0120/3

Inventory No. 18890

Title Dharmadhātusvayambhūtpattikathā

Remarks

Author

Subject Bauddha Kathā

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Paper

State Complete

Size 28.0 x 7.0 cm

Binding Hole(s)

Folios 117

Lines per Page 5

Foliation figures in middle left-hand margin and numerals is in middle right-hand margin of the

verso.

Scribe

Date of Copying NS 391

Place of Copying Suvarṇapraṇālinagara

King Gīrvāṇa Yuddha Vikrama Sāha

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/769


Manuscript Features

On the cover-leaf is written: … dharmadhātusvayabhurutpatti subnhāṣitasūtraṃ


Excerpts

«Beginning»


❖ oṃ namaḥ śrīsarvvabuddhabodhisattvebhyaḥ ||


śrīmattriratnabuddhāya praṇamāmi prabhekṣine (!) |


guṇajñas sakajñan te prāṇināṃ prāṇasambhave ||


śrīmatā yena saddharmmas trailokye saṃprakāśitaḥ |


śrīghanan taṃ mahābuddhaṃ vande haṃ śaraṇāśritaḥ ||


natvā trijagadīśānaṃ caityarūpaṃ jinālayaṃ |


tatsaddharmasamūddeśaṃ vakṣyāmi śṛṇutādarāt ||


śraeyāyaḥ (!) śṛṇotīmāṃ svayambhūcaityasatkathāṃ |


pariśuddhatrikāyaḥ sa bodhisattva bhaveddhruvaṃ ||


tādṛśaṃ guṇamayoddeśaṃ jayaśriyaḥ prasīdane ||


prādurbhūto ma(ddha)hāraśmi śirasyāyā maṇicūḍe |


saṃbhāsaye sahasreṣu lokadhātuṣu sarvvathā ||


trisāhasramahāsāhasreṣu raśmyāvabhāsa(na)m ||


preṣayitvās(!) surais sarvvaiś caṅkramitvās (!) trilokike ||


prakramitvā suraiḥ siṃhai yayur antargatas tataḥ ||


tadyathā bhūt purā vijño jayaśrīḥ sugatātmajaḥ ||


bodhimaṇḍavihāres(u) vijahāra sasāṃghikaḥ || (fol. 1v1–2r1)


«End»


tatrāitatpuṇyabhāvena, bhavatu sarvadā śubhaṃ ||


saṃbuddhās tatra sarveʼpi pratyekasugatā api ||


arhanto bodhisatvāś ca kurvvantu maṅgalaṃ sadā ||


sarvvalokadhipaś cāpi sarvvaś(!) cāpi maharṣayaḥ ||


samālokya sadā tatra, prakurvvantu sumaṅgalaṃ ||


kāle varṣantu meghāś ca, bhūyāc chasyavatī mahī ||


nirutpātaṃ subhikṣaṃ ca, bhavantu tatra sarvvadā ||


rājā bhavantu(!) dhārmmiṣṭhā(!), mantriṇo nīticāriṇaḥ ||


sarvve lokāḥ suvṛṣṭiṣṭhā(!), bhavaṃtu dharmmasādhinaḥ ||


sarvvasatvāḥ samācārāḥ saṃbodhinihitāśrayā ||


triratnabhajanāṃ(!) kṛtvā, saṃcarantāṃ sadā śubhe ||


iti jayaśriyādiṣṭaṃ, śrutvā sarvveʼpi sāṃghikāḥ ||


evam astv iti prābhāṣya prābhyanandat(!) prasāditāḥ || || (fol.115v5–116r4)


«Colophon»


iti śrīdharmmadhātusvayabhūtpattimahātmyasubhāṣitasūtraṃ daśamo’dhyāyaḥ || ||


ye dharmmā hetuprabhavā

hetu(!) teṣāṃ tathāgato hyavadat

teṣāṃ ca yo nirodhaḥ

evaṃvādī mahāśramaṇaḥ || ||


svasti śrīmat śrīśrśrīdharmmadhātucaraṇakamaladhūlīdhūsaritaśiroruha


śrīmanmāneśvari(!)ṣṭadevatāvaralabdhaprāsāda(!)dedipyamānamānonnataśrīraghuvṃśāvatāraravikulatilakahanumadhvajanepāleśvaraśrīmanmahārājādhirājarājarājend-

ravidagdhacūḍāmaṇisakalacakrarājacakrādhīśvaranirjyu(!)ṣṭadevaveveśvarīkṛpākaṭākṣavalitavikramopārjjitavādanākarasamūhūtagajendrapati ||


śrīgirirājacakracūḍāmaṇinaranārāyaṇetyādivividhavirudāvalīvirājamānamānonnataḥ(!)śrīmanmahārājādhirājahindūpativātsāhaśrīśrīśrīmad-


gīrvāṇayuddhavikramasāhabāhādūrassamsertajaṅgadevānāṃ sadāsamaravijayināṃ prabhu thākurasya akhaṇḍavijayarājye || || dānapati nepālamaṇḍale


suvarṇapanārimahānagare śāntighaṭacaityasthāne henākaramahāvihārayā śrīvajrācāryanāmasaṃgatiyā manasa puṇyacittotpatti jusyaṃ o yā o tha ota


svgādhyāyanimirttina thamanaṃ coyā jula || || etasya śrī3dharmmadhātuvāgīśvarasya caraṇa(śevitaṇyā)nubhāvena jayomāna jyeṣṭapramukhādi sagaṇaparivārāṇāṃ


janadhanasantānalakṣmībṛddhir astu paratra mokṣagatiṃ prāpnuyāt || || śreyos tu saṃvat 931 kārrtika māse śukla pakṣe pūmāsyān(!) tithau bharuṇinakṣatre


variyānayoge ravivāsare tulārāśigate savitari meṣarāśigate candramasi || thva kuhnu thathiṃ parvvadinasa siddha yāṅā dina julo śubhaṃ || ||


bhagnapṛṣṭakaṭigrīvā skandha andhākṣadhomukhaḥ (!) ||


kastena (!) likhitaṃ śāstraṃ putravat pratipālayet || || śubhaṃ || (fol. 116r4–117r5


Microfilm Details

Reel No. A 120/03

Date of Filming 10-05-072

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 17-05-2014

Bibliography