A 121-5 Caityavratānuśaṃsāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 121/5
Title: Caityavratānuśaṃsāvadāna
Dimensions: 30.5 x 12.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/665
Remarks:

Reel No. A 121-5

Inventory No. 13496

Title Caityavratānuśaṃsā

Subject Bauddha, Avadāna

Language Sanskrit

Reference SSP, p. 47b, no. 2055

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 12.5 cm

Folios 43

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation cai.vra. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/665

Manuscript Features

SSP, 2013 is written instead of the number 3013.

Numbering in page 46-55 of SSP is disordered.

Excerpts

Beginning

oṃ namo ratnatrayāya ||

namaḥ sarvabuddhabodhisatvebhyoḥ(!) |
yaḥ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ |
tatrātha śaraṇaṃ gatvā vakṣye caityeśasatkathāṃ ||     ||
athāśoko mahīpālaḥ samaṃtripārṣado mudā
vihāre ku⟨r⟩kkuṭārāme dharmaṃ śrotum upācarat ||
tatra prāpta[ḥ] sabhāmadhye siṃhāsane samāśritaṃ |
upaguptaṃ tam arhantaṃ dṛṣṭvā [sa]<ref>Cf. A 124-5 Vratāvadānamālā</ref> samupācarat || (fol. 1v1–4) <references/>

End

bodhicarjyā(!) samāsādya bodhisatva(!) bhave[d] dhruvaṃ |
tataḥ pāramitā purjyaḥ(!) sarvamārāṃ vinirjjayan ||
śuddhātmā bodhim āsādya sambuddhapadam āpnuyāt ||
iti teno[[pa]]guptena samādiṣṭaṃ nisamya saḥ
tathe||     ||ti sajano śokaḥ prātya(!)nandaṃ narādhipa[ḥ] ||

caityavratākhyaṃ prathitāvadānaṃ
sa[ṃ]skṛtya bhaktyā manujā ida[ṃ] ye ||
śrutvānumodya praṇamanti te pi
prayānti nu(!)naṃ sugatālayaṃ te ||     || (fol. 43r2–6)

Colophon

iti caityavratānusaṃsāvadānaṃ samāptaṃ śubham ||     || maṅgalaṃ bhava⟨n⟩tu⟨ḥ⟩ sarvadā⟨ḥ⟩

Microfilm Details

Reel No. A 121/05

Date of Filming Not indicated

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-12-2008