A 121-6 Bhadrakalpāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 121/6
Title: Bhadrakalpāvadāna
Dimensions: 53.5 x 32 cm x 342 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/49
Remarks: AN?

Reel No. A 121-6

Inventory No. 7001

Title Bhadrakalpāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 13.5 cm

Folios 342

Lines per Folio 11

Foliation figures in the middle right-hand margin and abreviated marginal title bha.kalpā. is in the upper left-hand margin of the verso

Scribe Bhadramunivajrācārya-Cakraratnamunivajrācārya

Date of Copying NS 1012

Place of Deposit NAK

Accession No. 5/49

Manuscript Features

Fol. 262 is missing.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya ||    ||

natvā śrīmat triratnaṃ tribhavahitakaraṃ sarvvalokaikabandhuṃ
jitvā kleśān samārān amalapadadadaṃ mokṣasaukhyaikamārgaṃ ||
vakṣye śrīśākyarāja svapuragatakathāṃ sundaraṃ mokṣahetuṃ
cāturvargābhikāṃkṣāḥ śṛṇuta budhajanā bhadrakalpāvadānam ||

jayaśrīḥ punar utthāya samādher bodhimaṇḍape ||
vyākhyātuṃ śraighanīḥ dharmmyāṃ vijahāra sasāṃghikaḥ || (fol. 1v1–3)

End

ity evam uktvā jinarājakalpo dhyānāśrito bhṛd(!) upaguptabhikṣuḥ ||
lakṣās tathāṣṭādaśabhikṣukānā[ṃ] dhyāneṣu līnā paritasthur evaṃ ||
tatas tathāśokamahimahīndraḥ sāmātyalokaḥ puram āviveśa ||
natvā ca tān bhikṣugaṇān samarcya bhūyobhilāṣī śravaṇe subhāṣye || (fol. 342r2–5)

Colophon

iti śrībhadrakalpāvadāne [ʼ]śokopaguptasaṃbhāṣaṇe sakalānandābhiṣekaśuddhodhanatapovanābhigamanaparivartto nāmāṣṭatriṃśatitamo dhyāyaḥ || 38 || samāptaḥ ||    ||

yatredaṃ sūtrarājendraṃ prāvarttayet kalāv api ||
bhāṣed yaḥ śṛṇuyād yaś ca śrāvayed yaś ca cārayet ||
...

samvat 1012 caitramāse śuklapakṣe dasami(!) tiṣyanakṣatra(!), dhṛtiyoga, buddhavāra ṣunu siddhayānā joroḥ || brahmacakramahāvihārayā dvijavara(vaso)tpannaśrīvajradevyā sevaka, śrīvajrācārya minindrabhadrakatmaja,(!) pūrṇṇabhadramuni coyā coṃgu siddha majuyakaṃ, saṃvat 1011 miti ākhāḍhakṛṣṇa amāvāsyā ṣunu svargye juyā vijyāta, svargye juyā vijyāsyaṃ rivāki siddha majugu tasyātmaja cakraratnamunina siddhayānā juro || śubham || thva pustaka o putrapautrayāta coyā jula ||    || (fol. 342r5–342v9)

Microfilm Details

Reel No. A 121/06

Date of Filming Not indicated

Exposures 356

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-12-2008