A 121-9 Bodhicaryāvatāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 121/9
Title: Bodhicaryāvatāra
Dimensions: 28.5 x 11.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/297
Remarks:


Reel No. A 121-9 Inventory No. 12222

Title Bodhicaryāvatāra

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, P.95b, no. 3600

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 11.5 cm

Folios 47

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbereviated marginal title bo.ca. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 3/297

Manuscript Features

Table of contain appears on the exp. 52.

Excerpts

Beginning

namaḥ sarvabuddhabodhisatvebhyaḥ ||

sugatān sasutān sadharmakāyān

praṇipatyādarato[ʼ]khilāṃś ca vaṃdyān |

sugatātmajasaṃvarāvatāraṃ

kathayiṣyāmi yathāgamaṃ samāsāt ||

na hi kiṃcid apūrvvam anuvācyaṃ

na ca saṃgrathanakauśalaṃ mamāsti ||

ata eva na me parārthacintā

svamano bhāvayituṃ kṛtaṃ mayedaṃ || (fol. 1v1–3)

End

bodhisatvaiḥ śubhaiḥ sarvvair jagat sukhitam astu ca ||

jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaraṃ ||

lābhasatkārasahitas ca(!)raṃ tiṣṭhatu śāsanaṃ ||

mañjughoṣaṃ namasyāmi yatprasādāt matiḥ śubhe ||

kalyāṇamitraṃ vandehaṃ yatprasādājjagaddhite || || (fol. 47r3–5)

Colophon

iti bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ || || śubham astu jagataḥ || || samāptā bodhicaryyāvatārparikathā kṛtir iyaṃ ācāryaśrīśrīśāntidevapādānām iti ||  || śreyostu jagatḥ sadā || || || (fol. 47r5–6)

Microfilm Details

Reel No. A 121/08

Date of Filming Not indicated

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-12-2008

Bibliography