A 1215-45 Pratyaṅgirā and Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/45
Title: Viparītapratyaṅgirāstotra
Dimensions: 20 x 9.2 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1982
Acc No.: NAK 4/2721
Remarks:

Reel No. A 1215-45

Inventory No. 106018

Title Pratyaṅgirā and Viparītapratyaṅgirā

Remarks

Author

Subject Stotra, Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20 x 9.2 cm

Binding Hole(s) none

Folios 9

Lines per Folio 9

Foliation figures in bothe margins

Scribe Dharmarāja Tripāṭhin

Date of Copying [VS] 1982

Place of Deposit NAK

Accession No. 4/2721

Manuscript Features

On the front page:

atha saparītaviparītapratyaṅgirā
prayogavidhiḥ prārambhaḥ dharmmarāja
trṛpāṭhīnā likhito yaṃ granthasa
khyā 300 patrasakhyā 9 śubhma


Marginal titles:

sa.pra. on fol. 1–7
vi.pra. on fol. 8–9

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   || śrīpratyaṅgirādevyai namaḥ ||

atha svastivācanapūrvakaṃ sasaṅkalpaṃ kuryāt || adyetyādi amukagotro 'amukaśarmā mama sarvāriṣṭaśāntipūrvaka­śatrūpadravanāśapūrvaka­śatrukṣayakāmaḥ śrīpratyaṅgirāyā mālāmantrastotrapuṭita atharvaṇokta nava ṛcaḥ amukagotrasya śrīmann amukadevaśarmmā brāhmaṇadvārā pāṭham ahaṅ kariṣye || gajātakaprāṇāyāmaṃ 3 vidhāya || ṛṣyādinyāsaṅ kuryāt || kṛtāñjaliḥ || oṃ asya śrīpratyaṅgirāka(!)ekaviṃśatyakṣarīmantrasya oṃ bhairava ṛṣir anuṣṭup chandaḥ śrīpratyaṅgirā devatā huṃ bījaṃ hrīṃ śaktiḥ krīṃ kīlakaṃ mama śatrukṣayārthe jape viniyogaḥ ||

bhairavāya ṛṣaye namaḥ || śirasi ||
oṃ anuṣṭupchandase namaḥ || mukhe ||
oṃ śrīpratyaṅgirādevatāyai namo hṛdi ||
huṃbījāya namo guhye || (fol. 1v1–9)

Middle

ya imāṃ dhāraye[d] vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet ||
so pi duṣṭāṃtako devi hanyāc chatrūn na saṃśayaḥ || 27 ||

sarvato rakṣayed vidyāṃ mahābhayavipattiṣu⟨ḥ⟩ ||
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit || 28 ||

iti śrīkubjikāmate candro(!)graśūlapāṇivadananirgatamahātaṃtre pratyaṅgirā siddhimaṃtrastavoddhāraḥ ||   || śumbha(!) ||   ||

oṃ namaḥ śrīviparītapratyaṅgī(!)rāyai namaḥ ||

oṃ asya śrīviparītapratya⟨ṃ⟩ṅgirāmantrasya bhairava ṛṣir anuṣṭup chandaḥ śrīviparītapratyaṅgirā devatā abhīṣṭasiddhaye pāṭhe viniyogaḥ ||

svakāyahṛdayāṃbhoje mānasaiḥ parameśvarīm ||
kṛṣṇai(!) sarvopacāraiś ca dhyātvā pratyaṅgirāṃ jayet || 1 ||

atha dhyānam ||
ṭaṅkaṃ kapālaṃ ḍamaruṃ triśūlaṃ saṃvibhratī candrakalāvataṃsā ||
piṅgorddh[v]akeśī sitabhīmadaṃṣṭrā bhūyād vibhūtyai mama bhadrakālī⟨m⟩ || 2 || (fol. 7v1–8r1)

End

yat kiñcit kariṣyati virūpaṃ kārayati vānumodayati manasā vācā karmmaṇā ya(!) devāsurarākṣaśās tīryyakpretahiṃsakā virūpaṃ kurvanti mama tantramantrayantraviṣacūrṇasarvaprayogā⟨ṃ⟩dinām ātmahastena yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣāṃ nivar(ta)yitvā pātaya kāra[ka]mastake ||

iti śrībhairavatantre viparītapratyaṅgirāstotraṃ sampūrṇam ||   || (fol. 9r6–9v2)

Colophon

śubhma(!) || saṃ 1982 | 5 | 29 | 4 śumbha(!) ||
dharmmarājatrṛpāṭhinā(!) likhito yaṃ granthasa[ṃ]khyā 300 patrasaṃkhyā 9 śumbha(!) || (fol. 9v2–4)

Microfilm Details

Reel No. A 1215/45

Date of Filming 20-04-1987

Exposures 12

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 12-09-2013