A 1215-58(2) (Ś)yāmopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/58
Title: [Ś]yāmopaniṣad
Dimensions: 18 x 8 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1215-58

Inventory No. 107392

Title Śyāmopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 18 x 8 cm

Binding Hole(s) none

Folios 6 pages

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

The MS contains the following texts>


Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   || oṃ namaḥ dakṣiṇākālyai ||

krīṃ atha (e)nāṃ brahmaraṃdhrabrahmarūpiṇīm āpnoti śubhagāṃ ||
śubhagā kāmarephenirāsamaṣṭirūpiṇī ||
etan triguṇitam ādau
tadanu kūrcabījadvayaṃ vyo(ma)ṣaṣṭasvarabindumelanarūpā ||
tadanu bhuvanadvayaṃ bhuvanā tu vyomajvalanendirā śūnyamelanarūpā ||
tato dakṣiṇakālike cety api tato mukhasaptakam uccāryya bṛhadbhānujāyān uccaret || (exp. 7t1–b3)

End

etasyā tārāmano durgāmanoḥ suṃdarīmano siddhir idānīṃ sarvā suptā bhūtā asitāgī jāyartiḥ || imāṃ asitāṃgyā upaniṣadaṃ yo dhīte aputrī putrī bhavati so nyasya varado dṛṣṭvā jaga mohayet || gaṃgāditīrthakṣatrāṇāṃm agniṣṭomādiyajñānāṃ phala bhāgīyate || (exp. 9b3–5 and margins)

Colophon

ity atharvaṇaveda saubhāgyakāṇḍe syāmopanīṣad samāptā || (exp. 9b right margin)

Microfilm Details

Reel No. A 1215/58

Date of Filming 20-04-1987

Exposures 57

Used Copy Kathmandu (scan)

Type of Film positive

Remarks = B 686/31

Catalogued by MD

Date 13-09-2013