A 122-3 Bhadrakalpāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 122/3
Title: Bhadrakalpāvadāna
Dimensions: 43.5 x 12.5 cm x 470 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/10
Remarks:

Reel No. A 122-3

Inventory No. 6996

Title Bhadrakalpāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Reference SSP, p. 98b, no. 3692

Manuscript Details

Script Newari

Material paper

State complete

Size 43.5 x 12.5 cm

Folios 470

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 991 (~1871 CE)

Place of Deposit NAK

Accession No. 4/10

Manuscript Features

MS contains the STAMP of Bhīmaśamśerajaṅgabahādurarāṇā dated 1986.

Two exposures of fols. 2v–3r, (two exposures of 7v–8r appears after fol. 4) 29v–30r, 32v–33r, 110v–111r, 159v–160r, 219v–220r, 246v–247r, 302v–304r, 440v–441r,

Three exposures of fols. 406v–407r

Missing folios are 28v–29r.

Fols. 365r, 410v, 469r and 470r out of focus.

Foliation repeats as 462 instead of 468 and continues up to fol. 470.

Cf. Mitra 1882, No. B.40 "Bhadrakalpāvadāna"; Bendall 1883, Add. 1411

Excerpts

Beginning

oṃ namo ratnatrayāya ||

natvā śrīmat triratnaṃ tribhavahitakaraṃ sarvalokaikabandhuṃ ||
jitvā kleśān samārān amarapadadadaṃ mokṣasaukhaikamārggaṃ ||     ||
vakṣye śrīśākyarājasvapuragatakathā sundaraṃ mokṣahetuṃ ||
cāturvarggābhikāṃkṣāḥ śṛṇuta budhajanāḥ bhadrakalpāvadānam ||     ||

jayaśrīḥ punar utthāya samādher bodhimaṇḍape ||
vyākhyātuṃ śrīghanīṃ dharmmyāṃ vijahāra sasāṃghikaḥ || (fol. 1v1–3)

Sub-colophon

1. brahmādistutikṛtaṃ svapurapratyāgamaprasthā[[naṃ]] (13v7)
2. yaśodharāgarbhasaṃdhāraṇa (23v7)
3. devadattakāmalābhonmattabhūtaḥ (35v1)
4. gopātirthapravarttana (58r1)
5. gopāpratyāgamana (65r1)
6. gopāgnipātana (73r6)
7. gopābhṛgupātana (81r4)
8. yaśodharāyā gurviṇyāḥ yaśaḥprakāśana (86r4)
9. yaśodharāyā putrajanana (97r3)
10. striṃśaṅgoṣṭikapravrajyācaraṇaparivartta (100v3)
11. triṃśadyāyajūkapravrajyācaraṇa (102r6)
12. maitrāyaṇīputrapravrajyācaraṇaparivartta (105v3)
13. nālakamunicaryyāvratacaraṇaparivartta (116v2)
14. sabhikasaugataśāsanapravrajyāvratacāraṇaparivartta (124r7)
15. yaśodāvadāna (135r6)
16. divodāsaprabodhanakarṣakapravrajyāvratacāraṇa (151v2)
17. gāṃgeyanāvikapravrajyāvratacāraṇa (155r5)
18. phullabilvāditrayodaśaśatapravrajyāvratacaraṇa (163v2)
19. saptaśatamaharṣisamuddharaṇasujātādipravrajyācaraṇa (165v6)
20. bimbasāranarādhipasamāgamaparivartta (174v4)
21. sapaṃcaśataparivāraśālīputramahāmaudgalyāyaṇadīrghanakha-pravrajyāsaṃvarānucaraṇaparivartta (183r2)
21.[22.]<ref>The numbers of these 13 stories have been corrected from 21-33 to 22-34.</ref> ānandapravrajyācaraṇajetavanavihāranirmmiti (186v1)
22.[23.] kāśyapapravrajyāvratacaraṇa (194r7)
23.[24.] naradattādyarṣigaṇapravrajyācaraṇa (204r6)
24.[25.] udāyicchandakau pravrajyāsaṃvarānucaraṇo nimantranyudāṃcaratparivartta (212v5)
25.[26.] pitāputrasamāgamaparivartta (228v7)
26.[27.] rāhulobhadrobhavaḥprasaṃsābhiprabodhana (242v1)
27.[28.] yaśodharārāhulabhadrakarmmavipākaparivartta (255v5)
28.[29.] maitrakaṃnyāvadāna (261v6)
29.[30.] sudhanakinnarījātakāvadānaparivartta (279v6)
30.[31.] kuśaṃdarśanāparivartta (336v4)
31.[32.] supriyasārthavāhajātakaparivartta (365v5)
32.[33.] mātṛpoṣahastijātakaparivartta (375r2)
33.[34.] ekaśṛṃgamuninalinīkāśyakanyājātaparivartta (381v7)
34. saudāsoddharaṇe sutasomajātaka (407v4)
35. suṃdaranandādipaṃcaśataśākyakumārapravrajyāvrattasaṃcāraṇa (413v8)
36. sakalānandajanmarāhulabhadrapravrajyācaraṇa (423r5)
37. saṃbuddhadharmmānuparivartta (433r2)
38. sakalānandābhiṣekaśuddhodanatapovanābhigamaparivartta (438r4)

iti jātakamālāyāṃ viśvaṃtarajātakaṇavamaṃ samāptaṃ (462r3)<ref>This is the same version as A 124-10.</ref>
iti śrīvratāvadānamālāyām aśokopaguptasaṃbhāṣaṇāyām ahorātravratānusaṃsā samāptā ||     || śubhaṃ || (fol. 470r3)
iti śrīcaityaprasaṃsā ||     ||     || (fol. 470v3)

End

śaśaś ca agniṣaḍāyāṃ prakṣipyāhaṃ svamāṃsāni dadāmīti viciṃtya sthitaḥ || ta[d] dṛṣṭvā bāhmaṇovāca || he śaśa evaṃ duṣkaracaryyāṃ mā kuru || iti uktvā pāṇibhyāṃ śaśam ādāya svargabhuvanaṃ nīyati(!) || tatra vaijayanti nāma prāsāde koṇe baddhvā sthāpayati || tataḥ niśāpatinā taṃ dṛṣṭvā svasarīre nītaṃ karoti tadā śaśadhareti nāmābhut(!) || te sarve jantavaḥ devapu[[(ra)]]janmo bhavanti ||     || iti śrīcaityaprasaṃsā ||     ||     || (fol. 470v1–3)

Colophon

iti śrībhadrakalpāvadāne śokopaguptasaṃbhāṣaṇe sakalānandābhiṣekaśuddhodanatapovanābhigamaparivartto nāmāṣṭatriṃśatitamo dhyāyaḥ || 38 || samāptaḥ ||     ||

yatredaṃ sūtrarājendraṃ prāvarttayet kalāv api ||
bhāṣed yaḥ śṛṇuyād yaś ca śrāvayed yaś ca cārayet ||
eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā ||
kṛpādṛṣṭyā samālokya kurvantu bhadratābhavaṃ ||
...
triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe ||     ||
iti ||     || ye dharmmety ādi ||     ||

nepāle saṃvadākhye kunavanavayute śrāvaṇē śuklapakṣe || paṃcamyāṃ vaiśvadeve parighakasahite bhānuputrasya vāre || vṛkṣāḍhye mūlakāntye khalu suviharaṇe śrīguror bhaktiyuktaḥ || pūrṇānandeti nāmā samalikhad amalaṃ bhadrakalpāvadānaṃ ||     || śubha ||

saṃvat 991 śrāvaṇamāsayā pañcami(!) utra(!)bhādranakṣakra parighanayoga śanivāra thvane dina ⟪...<ref>About 35 akṣaras are painted out.</ref>⟫ śrīpūrṇānandana thavata coyā jula ||     || śubha || (fol. 438r4–v7)

Microfilm Details

Reel No. A 122/03

Date of Filming Not indicated

Exposures 491

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-12-2008

Bibliography

  • Bendall, Cecil: Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge, Cambridge 1883.
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].
  • Okano, Kiyoshi: http://homepage3.nifty.com/indology/bhadrakalpavadana.html

References

<references/>