A 122-4 Bhadrakalpāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 122/4
Title: Bhadrakalpāvadāna
Dimensions: 45.5 x 20.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/243
Remarks:

Reel No. A 122-4

Inventory No. 7002

Title Bhadrakalpāvadāna

Remarks MS contains the 32th chapter supriyasārthavāhajātakaparivartta only.

Subject Avadāna

Language Sanskrit

Reference SSP, p. 164a, no. 5925

Manuscript Details

Script Newari

Material paper

State complete

Size 45.5 x 20.5 cm

Folios 15

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviated marginal title supri. and in the lower right-hand margin under the word purān

Date of Copying VS 1953

Place of Deposit NAK

Accession No. 3/243

Manuscript Features

The Supriyasārthavāhajātaka is edited by Handurukande on the basis of seven mss kept in Kyoto and Tokyo (Handurukande 1988).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athāsau śrīghano nāthaḥ punaḥ prāha nijāṃ kathāṃ ||     ||
purāt pratyāgataḥ pūjī<ref>For pūjāṃ</ref> gṛhitvā bhūmiṣārppitāṃ<ref>For bhūmipārpitāṃ</ref> ||
śrūyatāṃ sakalā lokāḥ mama pūrvvakathāṃ śubhāṃ ||
jagaddhitārthe bhramataḥ patnīṃ tyaktvā parigrahān ||
tadyathābhūt purā kāśyāṃ priyadatto narādhipa[ḥ] ||
sunītidharmmabhṛc chāstā prajāvatsalabhūmipaḥ ||
tadā tatrābhavac chrīmān vārāṇasyāṃ vaṇikpatiḥ ||
priyasenābhidhaḥ śrīmāt(!) sārthavāhaḥ samṛddhimān ||
tasyātmajo bhavad dhīmān supriyākhyaḥ suvīryyavān ||
divyātisundaraḥ kānto darśanā(!)yaḥ śubhāśikaḥ<ref>For subhāṣikaḥ</ref> || (fol. 1v1–3) <references/>

End

ity ahaṃ bhikṣavaḥ sarve trikalpān bodhisādhanaṃ ||
duskaraśatasāhasraṃ bodhicaryyaṃ samā[ca]ran ||
labdh[v]ā śākyakule janma cakravartīnṛpāśume(?)<ref>nṛpo bhavan in the edition</ref> ||
sarvvā[ṃ]l lokān durācārān samīkṣya bodhiyā(!)nasaḥ ||
rājya[ṃ] hitvā gayāśīrṣe nage gatvā samāhitaḥ ||
bodhivṛkṣatalāśīnaś caritvā duskaraṃ tapaḥ ||
dṛṣṭvā māragaṇān sarvān vijitya nirmalendriyaḥ ||
saṃbodhijñānam āsādya bhavāmi bhagavāñ jinaḥ ||
tato haṃ trijagacchāstā sambuddho rhaṃ munīśvaraḥ ||
saddharmmaṃ samupādeṣṭuṃ pracarānyatra bhāsayan(?)<ref>pracacāra prabhāsayan in the edition</ref>||     || (fol. 15v2–5) <references/>

Colophon

iti śrībhadrakalpāvadāne aśokopaguptasaṃbhāṣaṇe supriyasārthavāhajātakaparivartto nāmaika(!) dvātriṃśati⟨ka⟩tamo dhyāyaḥ || ||

athāparedyuḥ papracchur bhikṣavas taṃ tathāgataṃ ||
pratyāgatya purāl lokaiḥ sārddhaṃ sabhāsanāśritaṃ ||
bhadanta bhagavan mātā gautamī yā prajāpatīḥ(!) ||
aṃdhībhūtā piśācaivaṃ kathaṃ bhūtā sulocanā ||

iti samvat 1953 sāla miti vaiśāṣa śudi 10 roja 5 śubham || ❁ ○ ❁ ○❁ ○ (fol. 15v5–7)

Microfilm Details

Reel No. A 122/04

Date of Filming Not indicated

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-12-2008

Bibliography

  • Handurukande, Ratna (1988): The Supriyasārthavāhajātaka. Edited with an introduction. Bonn 1988 (Indica et Tibetica 15).