A 122-8 Upoṣaḍhāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 122/8
Title: Poṣaḍhāvadāna
Dimensions: 31 x 16 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/594
Remarks:

Reel No. A 122/8

Title Upoṣadhāvādāna

Remarks alternative title: Poṣaḍhāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Reference SSP, p. 88a, no. 3322

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 16.0 cm

Folios 9

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviated marginal title upo. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 3/594

Manuscript Features

Excerpts

Beginning

śrī āryyāvalokiteśvarāya ||    ||

oṃ namo ratnatrayāya ||    ||

athā'śoko mahīpālaḥ sadvratācaraṇotsukaḥ ||
upaguptaṃ guruṃ natvā bhūyaḥ prāha kṛtāñjaliḥ ||

bhadanta śrotum icchāmi vratarājam upoṣadhaṃ ||
tasya puṇyaṃ vidhānaṃ ca sarvathā vaktum arhasi ||

iti pṛṣte nṛpendreṇa satvahitārthacetasā ||
upagupto yatiś cāsau nṛpatim tam abhāṣata ||

śṛṇu rājan mahāvijña guruṇā me yathoditaṃ ||
tathāhaṃ saṃpravakṣyāmi vratarājam upoṣadhaṃ || (fol. 1v1–4)

End

ity evaṃ hi mahārāja guruṇā me yathoditaṃ ||
tava prītyā mayākhyātaṃ tathā tvaṃ ca samācara ||

iti śāstroditaṃ śutvā ṇṛpendro sau pramoditaḥ ||
satyam evaṃ pratijñāya pratyanandat(!) sapārṣada[ḥ] ||

śrutvāvadānaṃ tad upoṣadhākhyaṃ
bhajanti ye samvarapuṇyakāmāḥ ||
te puṇyaratnaiḥ paribhūṣitāṅgāḥ
prayānti nūnaṃ sugatālayaṃ vo (!) ||    || (fol. 8v11–13)

Colophon

iti vāśiṣṭo(!)paripṛṣṭopoṣadhāvadānaṃ samāptaṃ ||    || śubham || iti samvat || 1956 || sālamiti mārga vadi || 8 || roja || 7 || śubhm (fol. 8v13–9v1)

Microfilm Details

Reel No. A 122/8

Date of Filming Not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 22-12-2008