A 123-2 Lalitavistara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 123/2
Title: Lalitavistara
Dimensions: 47 x 13.5 cm x 225 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/255
Remarks:


Reel No. A 123-2 Inventory No. 27208

Title Lalitavistara

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newāri

Material paper

State incomplete

Size 47.0 x 13.5 cm

Binding Hole two in the left and right side

Folios 225

Lines per Folio 7

Foliation figures in the middle right-hand margin and letters in the left-hand margin under the abbreviation lalita of the verso

Date of Copying NS 960

Place of Deposit NAK

Accession No. 3/255

Manuscript Features

Fol. 1 is missing.

There are two exposures of fols. 2v–3r 48v–49r, 50v–51r 98v–99r 204v–205r, and three exposures of fols. 38v–39r.

Excerpts

Beginning

ṣmatā cāniruddhena | āyuṣmatā ca na[n]dikena āyuṣmatā ca kasphilena | āyuṣmatā ca subhūtinā | āyuṣmatā ca revatena | āyuṣmatā ca khadiravanikena | āyuṣmatā ca amogharājena | āyuṣmatā ca mahāpāraṇikena | āyuṣmatā ca kakkulena | āyuṣmatā ca nandena | āyuṣmatā ca rāhulena | āyuṣmatā ca svāgatena | āyuṣmatā cānandena | evaṃ pramukhair dvādaśabhir bhukṣusahasraiḥ sārddhaṃ dvātriṃśatā ca bodhisatvasahasraiḥ sa[r]va[i]r ekajātipratibaddhaiḥ sa[r]vabodhisatvapāramitānirjātaiḥ sarvvabodhisatvābhijñāvikri(!)ḍitaiḥ sarvabodhipratibhānapratilabdhaiḥ sarvvabodhisatvadhāraṇīpratilabdhaiḥ  (fol.2r1–4)

End

anuttaro sau naranāya[kā]nāṃ

satvo na kaścit sadṛśo sya vidyate |

bhavet samudreṇa samaś ca so ʼkṣayaḥ

śrutvā hi yo dharmmam imaṃ prapadyate iti || ❁ ||

idam avocad bhagavān āttamanā[ḥ] te maheśvaradevaputrapūrvaṅgamāḥ śuddhāvāsakāyikā devaputrāḥ | maitreyapūrvaṃgamāś ca sarvabodhisatvā mahāsatvā mahākāśyapapūrvaṅgamāś ca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti ||      || (fol. 225v6–226r1)

Colophon

iti nirgamama(!)parivartto nāma saptā(!)viṃśati[ta]maḥ || ❁ ||

śrīsarvabodhisatvacaryyāprasthāno lalitavistaro nāma mahāyānasūra(!)ratnarājam i||        ||ti samāptaḥ ||             ||

ye dharmmā hetuprabhā(!)vā hetus teṣāṃ tathāgataḥ hy avadat

teṣāṃ ca yo nirodha evaṃ vādi(!) mahāśramaṇaḥ || ❁ || || śubha(!) || ❁ || ❁ || ❁

samvat 960 m(!)ti māghamāsye(!) śuklapakṣa(!) ṣaṣṭhamyāṃ(!) mahāpun(!)yatithau, aśuṇi(!)nakṣatre śubhayoge yathākarṇṇe(!) mahotra,(!) ādi[tya]vāre nakrarāśigataśavitra(!) meṣarāsigate candramasi ||       || dānapati, (hataṣādaḍonani , śrībhājudhaṃ siṃju, tasya bhāryyāvi(!)ralakṣmi(!) itī(!) ya(!) putraśrījiodhanaju, tasya bhā(!) jñānalakṣmi(!), pu munirājaju, thvatisayā, sadā sarvvakāraṃ maṅgarajuyamāra juro) ||      || śubhaṃ || (fol. 226r1–6)

Microfilm Details

Reel No. A 123/2

Date of Filming none

Exposures 236

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-11-2008

Bibliography