A 123-4 Lalitavistara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 123/4
Title: Lalitavistara
Dimensions: 34.5 x 10 cm x 137 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1546
Remarks:

Reel No. A 123-4

Inventory No. 27212

Title Lalitavistara

Remarks

Author

Subject Bauddha, Avadāna, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 10 cm

Binding Hole(s) none

Folios 137

Lines per Folio 9–10

Foliation figures in the middle of the right margin on the verso; marginal title lalita in the upper left-hand margin

Place of Deposit NAK

Accession No. 4/1546

Manuscript Features

Excerpts

Beginning

❖ oṃ namo daśadiganantāparyyantalokadhātu⁅pratiṣṭhi⁆tasarvvabuddhabodhisatvāryyaśrāvakapra⁅tyekabuddhebhyo 'tītān⁆āgatapra⁅tyekabuddhebhyaḥ ||⁆

⁅evaṃ mayā śrutam e⁆kasemin samaye bhagavān śrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ dvādaśābhir bhikṣusahasraiḥ | tadyathā || ⁅āyuṣmatā ca jñānakauṇḍinyena⁆ | āyuṣmatā cāśvajitā | ⁅āyuṣmatā ca bāṣpeṇa⁆ | āyuṣmatā ca mahānāmnā | āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca yaśodevena, āyuṣmatā ca vimalena, āyuṣmatā ca subāhunā, ... (fol. 1v1–2)<ref>The exposure of fol. 1v/2r is too pale that the text is difficult to read.</ref>

Sub-colophons

iti śrīlalitavistara nidānaparivartto nāmaḥ prathamaḥ || (fol. 4v)

iti śrīlalitavistare samutsāhanaparivartto nāma dvitīyaḥ || (fol. 7v)

iti śrīlalitavistare kulapariśuddhiparivartto nāma tṛtīyaḥ || (fol. 16v)

...

iti dharmacakrapravarttanaparivartto nāma ṣaḍviṃśatimaḥ || (fol. 135v)

End

rājā hy ayaṃ sarvasubhāṣitānāṃ yo bhyudgataḥ sarvatathāgatānāṃ |
gṛhe sthitas tasya tathāgatas sadā ti⁅ṣṭh⁆ed i⁅daṃ ya⁆tra hi sūtraratnaṃ |
pratibhāṃ sa prāpnoti śubhām anantām ekaṃ hi padaṃ cākṣati<ref>Correction above the line: vakṣyati</ref> kalpakoṭyāḥ |
na vyañjanā ⟨(ta)⟩ bhrasyati nāpi cārthā dadāti yaḥ sūtram idaṃ parebhyaḥ |
anuttaro sau naranāyakānāṃ satvo na kaścit sadṛśo sya vidyate |
bhavet samudreṇa samaś ca so kṣayaḥ śrutvā hi yo dharmam imaṃ prapadyata iti ||

idam avocad bhagavān āttamanā<ref>Correction above the line: nasaḥ</ref> te maheśvaradevaputrapūrvaṅgamāḥ śuddhāvāsakāyikā devaputrāḥ | maitreyapūrvaṅgamāś ca sarvabodhisatvā mahāsatvā mahākāsyapapūrvaṅgamāś ca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || ❖ || (fol. 137r7–10)


Addition in the margins around the text by another hand:

sa parṣadā pūjyati dharmmarājaṃ atulyarūpañ ca sagauraveṇa ||
dhvajaiḥ patākāsamalaṃkṛtena sabrahmanārāyaṇaśarkarādayaḥ || (!!)

jagmur ddevā sumeruṃ tribhuvanamahi(taṃ) śākyasiṃhaṃ praṇamya
gandharvā maṇḍalākhye aparasuragaṇāḥ svālayaṃ sapraharṣāḥ
nānāratnair vicitraiḥ pravarasuracitaṃ (yāna)śreṣṭhaṃ praśastaṃ
āruhyaivaṃ prajagmuḥ sakalanaragaṇā divyalokaṃ prasa(nnaṃ) ||   ||

Colophon

iti nigama⟨ma⟩parivartto nāma saptāviṃśatimaḥ || ❖ ||

śrī(sarva)bodhisatvacaryāprasthān(ā) lalitavistaro nāma mahāyānasūtraratnarājam iti samāptaṃ || ❖ ||

ye dharmmā hetuprabhāvā hetuṃ teṣāṃ tathāgata .. .. vada .. (fol. 137r10)

Microfilm Details

Reel No. A 123/4

Date of Filming not recorded

Exposures 143

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 29-10-2013

Bibliography

  • P. L. Vaidya, ed. 1958: Lalitavistara, Darbhanga (Buddhist Sanskrit Texts, 1)

<references/>