A 123-5 (Padya)Lalitavistara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 123/5
Title: Lalitavistara
Dimensions: 42.5 x 8.5 cm x 303 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/51
Remarks:

Reel No. A 123-5

Inventory No. 27191

Title (Padya)Lalitavistara

Remarks OR Tathāgatajanmāvadānamālā

Author

Subject Bauddha, Avadāna, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.5 x 8.5 cm

Binding Hole(s) none

Folios 303

Lines per Folio 8

Foliation figures in the middle of the right margin

Date of Copying [NS] 104 (~ 984 C.E.!)

Place of Copying Cakramahāvihāra

Place of Deposit NAK

Accession No. 5/51

Manuscript Features

Many marginal notes

Excerpts

Beginning

❖ oṃ namaḥ śrīratnatrayāya sarvabuddhabodhisatvebhyo namaḥ ||

yo bhagavān mahābuddhaḥ paśyan pāti sadā jagat |
jayantu śāsanāny asya sarvalokeṣu sarvadā ||
yā śrīprajñā mahādevī bhadraśrī sadguṇākarī |
saddharmasādhanotsāhaṃ datvā lokān sadāvatu ||
ye jagaddharmabharttārā bodhisatvā jinātmajāḥ |
te sarve sarvalokānāṃ bhadraṃ kurvantu sarvadā ||
triratnaśaraṇāsīnā mahābuddhānubhāvataḥ |
vakṣyāmi trijagacchāstur buddhajanmāvadānakaṃ ||
tat santo ye mahāsatvāḥ sambuddhaguṇalālasāḥ |
te sarve śraddhayā bhaktyā śṛṇudhvaṃ bodhisādhanaṃ ||

tadyathārhan mahābhijño jayaśrīḥ sugatātmajaḥ |
vihāre bodhimaṇḍākhye vijahāra sasāṃghikaḥ ||
tad ekasamaye tatra jayaśrīḥ sa jagaddhite |
saddharmaṃ samupākhyātuṃ sabhāsane samāśrayat ||
tad dṛṣṭvā sāṃghikāḥ sarve jinaśrīpramukhā mudā ||
tatsaddharmasudhāṃ pātuṃ upācaran prasāditāḥ || (fol. 1v1–5)

Sub-colophons

tathāgatajanmāvadānamālāyāṃ tuṣitabhuvanāvatāraṇasarvalokābhisaṃrādhanābhinandano nāma prathamo dhyāyaḥ || (fol. 7v)

iti tathāgatajanmāvadānamālāyāṃ mānavajanmāvatāraṇasamutsāhaparivartto nāma dvitīyo dhyāyaḥ samāptaḥ || (fol. 20v)

...

iti lalitavistare buddhajanmamahāyānasūtrabhāṣaṇaśravaṇādipuṇyaprasaṃśāparivartto nāma ṣaṭtriṃśo dhyāyaḥ || 36 || ❁ || (fol. 301v)

End

etatpuṇyānubhāvena sarvatrāpi niraṃtaraṃ ||
bhadrotsāhaṃ nirutpātaṃ pravarttatu sadā dhruvaṃ ||
ity arhatā samādiṣṭaṃ jayaśriyā niśamya te ||
sarve sabhāśritā lokāḥ prātyanandan pramoditāḥ ||
tataḥ sarve pi te lokāḥ saddharmmaguṇalālasāḥ ||
upaguptaṃ samānamya svasvālayaṃ mudāsaran ||
tataḥ so 'pi mahābhijño bhagavān sugatān smaran ||
dhyānāgāraṃ samāśritya tasthau dhyātvā samāhitaḥ ||
tadā sarvatra lokeṣu nirutpātaṃ samantataḥ ||
bodhicaryyāśubhotsāhaṃ prāvarttata niraṃtaraṃ ||   || (fol. 303r6–7, v1)

Colophon

iti śrīlalitavistare sugatajanmaratnāvadānamālāyām aśokabodhicaryāvratadhāraṇaparivartto nāma saptatriṃśo 'dhyāyaḥ samāptaḥ || 37 ||

ye dharmmā hetuprabhavā hetus teṣān tathāgataḥ ||   ||
hy avadat teṣāñ ca yo nirodha evamvādi mahāśramaṇaḥ ||   ||

śubhaṃ bhūyāt sarvajagatāṃ || ❁ ||

samvat 104 śrāvaṇakṛṣṇatrayodaśi, puṣyanakṣatra, somavāra, thva ṣuhnu thva pustaka saṃpūrṇṇa yānā coyā jula, cakramahāvihārayā dharmmarājanaṃ coyāgu || śubhaṃ || (fol. 303v1–3)

Microfilm Details

Reel No. A 123/5

Date of Filming not recorded

Exposures 343

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 29-10-2013

Bibliography

  • Okano, Kiyoshi: “A Study of the Avadānakalpalatā and the Avadānamālās (4) — Tales of Nārakapūrvika, Pretībhūtamaharddhika etc. —”, South Asian Classical Studies, 8 (2013), pp. 161–264 (especially the 3rd part, pp. 223–264). [岡野 潔 「KalpalatāとAvadānamālāの研究 (4) — Nārakapūrvika, Pretībhūtamaharddhika など —」『南アジア古典学』]
  • Okano, Kyoshi : 岡野潔 『インド仏教文学研究史3:仏伝 Lalitavistara 研究史』, http://homepage3.nifty.com/indology/lalitavistara.html