A 123-6 Divyāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 123/6
Title: Divyāvadānamālā
Dimensions: 35.5 x 9.5 cm x 265 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/295
Remarks: Maitreyakanyakāv., or(?) Vratāvadānamālā; =A228/9,13

Reel No. A 123-6

Inventory No. 93487

Title Divyāvadāna[mālā]

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.5 x 9.5 cm

Binding Hole(s) none

Folios 265

Lines per Folio 9-12

Foliation numerals in the right-hand margin on the verso

Scribe

Date of Copying NS 777 (~ 1657 CE) ?

Place of Copying Lalitapura

King Siddhinarasiṃha Malla (1620-1661), Śrīnivāsa Malla (1661-1685)

Donor

Owner/Deliverer NAK

Place of Deposit NAK

Accession No. 3/295

Manuscript Features

Fols. 161-175 are missing.
There is no folio with number 216. The text is continuous.

In the second last line of fol. 259 the Rudrāyaṇāvadāna ends and the last story Maitrakanyakāvadāna begins. On the next folio, however, one reads first the ending of a Siṃhajātaka:

(fol. 260r1) tasyaiva nānyad asti sukhaṃ nṛṇāṃ || tad evaṃ tena hemavatā tiryaggatā vativarjñamānena suciram abhirakṣitaḥ prāṇinikṣepaḥ tadavasthenāpi prajñāparicayaḥ kṛta iti vicintya yas tena dharmanikṣepo nikṣiptaḥ sādhu tāyinā | pāla(2)nīyaḥ sa yuṣmābhir atyantaṃ sukham iccha[d]bhiḥ ||     || siṃhajātakam iti ||     ||

After that the beginning of the Maitrakanyakāvadāna is repeated. From this fact the ms can be supposed to be the archetype of the seven mss used by Cowell & Neil (cf. Cowell & Neil 1886, p. 711, note to p. 586, l. 10). The six folios with the Maitrakanyakāvadāna numbered with rewritten figures 260-265 were originally fols. 32-37 of the ms of the Bodhisattvajātakāvadānamālā (NGMPP B 98-4). Cf. Hahn 1977, p. 5.

Excerpts

Beginning

(fol. 1v1) ❖ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

buddho bhagavāñ cchrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme 'pasmārāntake(!) vāsavagrāme balaseno nāma gṛhapatiḥ prativasaty āḍhyo mahādhāno mahābhogo vistīrṇṇa(2)viśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratisparddhī tena sadṛśāt kulāt kalatram ānītaṃ sa tayā sārddhaṃ krīḍati ramate paricārayati so 'putraḥ putrābhinandī śivavaruṇakubelaś⟨r⟩akrabrahmādīn āyācate ā(3)rāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatāṃ sahajāṃ sahadharmmikāṃ nityānubaddhām api devatām āyācate | asti caiṣa lokapravādo yad āyācanahetoḥ putrā jāyante duhitaraś ceti |

Sub-Colophon

koṭīkarṇṇāvadānaṃ prathamaḥ ||(fol. 12r8)
pūrṇṇāvadānaṃ dvitīyaḥ ||(fol. 27r1)
maitreyāvadānaṃ tṛtīyaḥ ||(fol. 32r1)
brāhmaṇadārikāvadānañ caturthaḥ ||(fol. 34r3)
stutibrāhmaṇāvadānaṃ pañcamaḥ ||(fol. 34v9)
indro-nāma-brāhmaṇāvadānaṃ ṣaṣṭhaḥ ||(fol. 37r9)
⁅nagarā⁆valambikāvadānaṃ saptamaḥ ||(fol. 42r4)
supriyāvadānam aṣṭamaṃ ||(fol. 55v5)
miṇḍakagṛhapativibhūtipariccheda navamaḥ ||(fol. 58v1)
meṇḍakāvadānaṃ daśamaḥ ||(fol.60r7)
aśokavarṇṇāvadānam ekādaśamaḥ ||(fol. 62v5)
prātihāryasūtraṃ dvādaśaḥ ||(fol. 71r10)
svāgatāvadānaṃ nāma trayodaśamaḥ ||(fol. 81v6)
sūkarikāvadānaṃ caturdaśamaḥ ||(fol. 82v6)
anyatamabhikṣuñ-cakravartti-vyākṛtaṃ pañcadaśaḥ ||(fol. 83r7)
śukapotakāvadānaṃ ṣoḍaśaḥ ||(fol. 84r6)
māndhātāvadānaṃ saptadaśamaḥ ||(fol. 94r8)
dharmarucyavadānam aṣṭādaśaḥ ||(fol. 106r10)
jyotiṣkāvadānam ūnaviṃśatimaḥ ||(fol. 116r3)
kanakavarṇṇāvadānaṃ viṃśatimaḥ ||(fol. 119r1)
sahasodgatasya prastaraṇāvadānam ekaviṃśatimaṃ ||(fol. 124v5)
candraprabhabodhisatvacaryāvadāna nāma dvāviṃśatimaḥ ||(fol. 129v7)
saṃgharakṣitāvadānaṃ nāma dvāviṃśatimaḥ ||(fol. 134v9)
nāgakumārāvadānaṃ ||(fol. 135v6)
|| 24 ||(fol. 136r5) [The story corresponds to Saṃgharakṣitāvadāna (2)]
⁅pāṃśu⁆pradānāvadānaṃ ṣaḍviṃśatimaḥ ||(fol. 146v6)
kuṇālāvadānaṃ saptāviṃśatimaṃ samāptaṃ ||(fol. 156v10)
vītaśokāvadānam aṣṭāviṃśatimaṃ ||(fol. 159v7)
[fols. 161-175 are missing.]
sudhanakumārāvadānam ekatriṃśattamaṃ ||(fol. 186v5)
r⁅up⁆yāvatyavadānaṃ dvātriṃśattamaṃ ||(fol. 190r11)
śārddūlakarṇṇāvadānaṃ samāptaṃ (fol. 228v3)
dānādhikāramahāyānasūtraṃ samāptam ||(fol. 229r5)
cūḍāpakṣāvadānaṃ samāptaṃ ||(fol. 239r11)
mākandikāvadānaṃ samāptaṃ ||(fol. 247v6)
rudrāyaṇāvadānaṃ samāptaṃ ||(fol. 259v10)
maitrakanyakāvadāna samā⁅ptam ||⁆(fol. 265v13)

End

(fol. 265v12)dhyānastimitagambhīre prajñāpadmaprabodhake |
tasmin bodhimahātīrthe sthā(!)⁅tv⁆ā bodhipurotsukaḥ |
prakṣālay⁅ec che⁆ṣapāpaṃ tuṣite 'sau yayau mudā ||
tatrastho ⁅'py a⁆ciraṃ reme dṛṣṭvā lokaṃ kṛpānvitaḥ |

tat kim idam upanītam evaṃ hi || māta(v13)ry apakāriṇaḥ prāṇinaḥ | ihaiva vyasanaprapātapātālāvalambino bhavantīti | satatasamupajāyamānapremaprasāda⁅ba⁆humānamānasaiḥ satpuruṣair mātara[[ḥ]] suśrūṣaṇīyā iti ||     ||

maitrakanyakā⁅vadā⁆na[ṃ] samā⁅ptam ||⁆

Colophon

(fol. 266r1) ❖ oṃ namo buddhāya⟨ḥ⟩
sarvvabuddhālayaṃ vande svayambhūcaityarūpinaṃ |
trivarggamokṣalabdhāye vajradhātuñ ca maṇḍalaṃ ||
yo na sthūlo gurur ddīrgho nāṇur llaghuś ca vāmanaḥ |
khasamo viśvasṛg ni(tya) + + + + + + + +
+ (2)ko pi jagadātmā ca prasiddhajñānagocaraḥ |
nānārūpī triloke pi taṃ vande sarvvagan dhruvaṃ ||   ||
śamas tu muni-vājy-adrau khyāte naipālavatsare |
māghaśukle ca saptamyāṃ revatyāṃ si(ddh)i + + +
+ + + + + + + (3)śau mīnarāśigate vidhau |
yathā karṇṇamuhūrtte ca, graharājasya vāsare |
śrīśrīsiddhinṛsiṃhasya, vijaye lalitāpuri |
nītitaḥ śrīnivāsena dviṣalloke vaśīkṛte ||
+ + + + + + + +, + (4)vajradhātumaṇḍalaṃ |
sthāpitaṃ svagṛhe śuddhe, jñānākhyena śubhārthinā ||
śrīśākyakulaje(na śr)īr jjagatām vṛddhaye sukhaṃ |
yac chāstroktavidhānena likhitveśvaramaṇḍalaṃ ||
kṛtvā yajñ. + + + +, + + + + + + (5)janaṃ |
tasmin sumaṅgalotsāhe virarāja śubhāvahaṃ ||
bhūyād rājāśu tatpuṇyāt puṇyātmā mārajit sudhīḥ |
icchādhikapradā bhūmir jjagat sadjanasātsadā(?) ||
jaladāḥ samaye + +, + + + + + + + +
(6)bodhyarthaṃ janatā dānaṃ pravarṣantu mudāniśaṃ ||
bhavantu nirbbalā duṣṭā gāvaś ca vakṣakṣīradāḥ |
puṣpinas sthalito(?) vṛkṣā lokā buddhakathotsukāḥ ||
sā dhīmandoharī bhāryyā cā + + + + + + +
+ + + (7)putrabhūr.ā .. ś cittaṃ bodhau dṛḍhaṃ śubhaṃ ||     ||
hā (sma) śrīyakṣasiṃhaś ca tatpriyā māratī satī |
śrīsusiddhir upādhyāyaḥ karmmācāryya .. śrīghanaḥ || ❖ ||
śubham astu sa///

Microfilm Details

Reel No. A 123-6

Date of Filming not indicated

Exposures 263

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fol. 198 is photographed before fol. 196.

Catalogued by MD

Date 1. Nov. 2012

Bibliography

  • Cowell, E. B. and Neil, R. A. (1886): Divyāvadāna, a collection of early Buddhist legends, Cambridge 1886.
  • Hahn, Michael (1977): Haribhaṭṭa and Gopadatta. Two authors in the succession of Āryaśūra. On the rediscovery of parts of their Jātakamālās, Tokyo 1992 (Studia Philologica Buddhica. Occasional Paper Series 1).