A 124-1 Vicitrakarṇikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 124/1
Title: Vicitrakarṇikāvadāna
Dimensions: 35 x 10.5 cm x 150 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/126
Remarks:

Reel No. A 124-1

Inventory No. 86816

Title Vicitrakarṇikāvadāna

Remarks an alternative title is Vicitraratnāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Reference BSP 7.3, p. 52–53, no. 80 (4/126)

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 35.0 x 10.5 cm

Folios 150

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/126

Manuscript Features

The text in this MS covers from the beginning to the ninth avadāna.

There are two exposures of fols. 69v–70r, 94v–95r, 103v–104r, 110v–111r, 112v–113r, 125v–126r, 127v–128r and 135v–136r.

Excerpts

Beginning

❖ oṃ namo bhagavate guṇasāgarāya || namo ratnatrayāya ||     ||

buddhaḥ svayaṃ bhrūvivarāt prakāśya śriyaṃ trilokeṣu vivasvadeva ||
pāpāndhakāraṃ śamate narāṇāṃ namo stu tasmai guṇasāgarāya ||
natvā triratnaṃ trijagatpradhānaṃ trayīguṇādhāram anantamūrttiṃ |
mokṣāśrayaṃ lokahitāya vakṣye vicitraratnādyavadānamālāṃ ||
cittaprasannena śṛṇoti yaḥ śrīvicitraratnādyavadānamālāṃ ||
śuddhas trikāyas sa jinātmajatvaṃ dhruvaṃ bhaved bodhiguṇābhilābhī ||     ||

tadyathābhūt purā bhikṣo jayaśrīr bhikṣur ātmavit ||
bodhimaṇḍap-vihāre sa vijahāra sasāṃghikaḥ ||
tatra jineśvarī nāma bodhisatvo mahāmatiḥ ||
śraddhayā śaraṇaṃ gatvā jayaśriyam upāśrayat ||
tadā dhīmāñ jayaśrīḥ sa sarvasatvahitārthavit ||
saddharmmaṃ samupādeṣṭuṃ sabhāsane samāśrayet || (fols. 1v1–5)

Sub-colophon

iti śrīvicitraratnāvadāne vimalāvadānaṃ nāma prathamaḥ || 1 || (fol. 17r2)
iti śrīvicitraratnāvadāne pāpaviśodhano nāmāvadānaṃ dvitīyo dhyāyaḥ || (fol. 44v3)
iti śrīvicitrakarṇṇikāvadāne tṛtīyo 'dhyāyaḥ || (fol. 60v6)
iti śrīvicitrakarṇṇikāvadāne caturthaḥ || (fol. 70v6)
iti śrīvicitrakarṇṇikāvadāne śrīratnadhvajāvadānaṃ nāma paṃcamaḥ || (fol. 81v4)
iti śrīvicitrakarṇṇikāvadāne ṣaṣṭo 'dhyāyaḥ || (fol. 91v4)
iti śrīvicitrakarṇṇikāvadāne saptamo dhyāyaḥ || (fol. 102v6)
iti śrīvicitrakarṇṇikāyāṃ aṣṭamaḥ || (fol. 118v7)
iti śrīvicitrakarṇṇikāvadāne navamovadānaṃ || (fol. 150v6)

End

tenānusārato nityaṃ śraddhayātipramāṇataḥ |
śraddhāvegena saṃprāptaṃ sarvadharmeṣu satphalaṃ ||
śraddhāsumanasaṃdānād alpenāpi mahāphalaṃ ||
vimanā'śraddhayā dānād alpaphala mahān api ||
tasmāt sumanasā śraddhāvegenātikṛtā khalu ||
tena sumanabhāvena kṛtaṃ nūnaṃ svaśaktitaḥ ||
tasmād alpakṛtenāpi mahatphalam avāpyate ||
tathā mahatphalāptyarthaṃ yena yad yat kṛtaṃ vṛṣaṃ ||
tat tat sa sumanā kāryyā śuddhaṃ yāti subhāvataḥ ||
iti śrīmuninādiṣṭaṃ śrutvāsau bhikṣusattamaḥ |
bhagavantan tam ānamya kṛtāñjalir uvāca tu ||
prabodho ʼhaṃ mahānātha prabodho ʼhaṃ munīśvaraḥ |
dhanya dhanyo si saccitta śraddheti pratibodhitaḥ ||
iti me guruṇākhyātaṃ śrutvāhaṃ te tathocyate ||
tvam api yat kṛte dharme śraddhālur bhava sarvadā ||
iti jayaśriyākhyātaṃ śrutvā sarve sabhājanāḥ ||
dhanya dhanya munīndreti prābhyanandan prabodhitāḥ ||     || (fol. 150v2–6)

Colophon

iti śrīvicitrakarṇṇikāvadāne navamovadānaṃ (!) || (fol. 150v6)

Microfilm Details

Reel No. A 124/1

Exposures 161

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-03-2009