A 124-2 Vratāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 124/2
Title: Vratāvadānamālā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 124-2

Inventory No. New

Title Vratāvadānamālā

Remarks = A 228-9

Author

Subject Bauddha. Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.5 x 9.5 cm

Binding Hole(s) none

Folios 61 – 13 = 48

Lines per Folio 8–9

Foliation figures in the middle of the right-hand margin on the verso

Scribe Amṛtānanda

Date of Copying [NS] 902 (~ 1782 C.E.) ?

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

On the front page it is written: amṛtānandalikhitapustakaṃ ||

Available folios: 1, 15–61 (photographed in the order of 1r, 1v, 16v, 16r, 15v, 15r, 17r, 17v, 18r, ...)

Excerpts

Beginning

❖ oṃ namo ratnatrayāya ||

evam anuśrūyate sthaviramahākāśyape parinirvṛte sthavirānando mahātmā sthaviraśāradvatīsutasamaḥ prajñayā samanvāgataḥ | tathāgata iva kāruṇyāt teṣu teṣu grāmanagaranigamapallīpattanādiṣu tāns tān veneyāṃs tais tair upāyair vinayati sma || yāvad apareṇa samayena vinayavaśād anekāni satvakoṭiśatasahasrā⁅ṇi⁆ saddharmmadeśanāmṛtavarṣābhiṣekena santarppayan | vaiśālyāṃ viharaty āmrapālīvane || tena khalu samayena rājagṛhe nagare divākaro nāma sārthavāhaḥ prativasa⁅ty ā⁆ḍhyo mahādhano mahābhogo vistīrṇṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratisparddhī | (fol. 1v1–4)

(fol. 2–14 are missing.)

-ndhiṃ gṛhītum iti || dṛṣṭvā ca taṃ devaputram upasaṃkramyovāca || sacet tvaṃ mārṣa icchasi manuṣyeṣu pratisandhiṃ gṛhītuṃ | rājagṛhanagare divākarasya sārthavāhasya patnyā kukṣau pratisandhiṃ gṛhāṇeti || sa kathayati || kauśika aśraddho sau sārthavāhas tasya buddhaśāsane prasādo nāstīti || śakraḥ kathayati || mārṣa gṛhāṇa tvam ahaṃ tathā kariṣyāmi yathāsau sārthavāho buddhaśāsane bhiprasīdatīti || (fol. 15r1–4)

Sub-colophons

iti vratāvadānamālāyāṃ caityavratānuśaṃsāyāṃ dvitīyāvadānaṃ || 2 || (fol. 44v top margin)

End

ity atha sthavirānandas tāṃ sarājikāṃ parṣadaṃ dharmmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tair devatāśatasahasrair anekaiś ca rājagṛhanivāsibhiḥ prāṇiśatasahasrair namasyamāna utthāyāsanāt prakrāntaḥ || evam alpam api bhagavati buddhe kṛtam analpaphalaṃ bhavatīti ||

<ref>The ending seems to be added later by another hand.</ref>atha suvarṇṇavarṇṇo bhikṣur mātāpitarāv anujñāpya sthavirānaṃdena saha cakrāma || athājātaśatrur anekaprāṇikoṭiparivṛtas tataḥ pramuditamanā rājagṛham anupraviśya prāsādāntarvarttī yathādine yatāvidhi dharmaśālāyāṃ tac caityavratam anukṛtavān || sarve paurā rājaśāsanacāriṇo nvacaran || divākaro mahāsārthavāhaḥ punaḥ puna(r ā)rādhanavratānubhāvāt putrapautradāsadāsīhastyaśvarathapadātisampattisamṛddhimāṃś cakravarttīva sukham anubhūya nirvṛtipadam avāptavān ||   || (fol. 61r2–6)

Colophon

iti vratāvadānamālāyāṃ caityavratānuśaṃsāyāṃ tṛtīyāvadānaṃ || (fol. 61r6)

yugalaśū(ny)āṃkavarṣa mārga sita kumāra budhadine likhi⁅taṃ⁆ (fol. 61r left margin)

Microfilm Details

Reel No. A 124/2

Date of Filming not recorded

Exposures 54

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 08-11-2013


<references/>