A 124-3 Viśvabhadrabodhisattvayathāvidhivihāracaityasthāpanakathā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 124/3
Title: Viśvabhadrabodhisattvayathāvidhi­vihāracaityasthāpanakathā
Dimensions: 37.5 x 9 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/696
Remarks: A228/8,137


Inventory No. 88232

Reel No. A 124/3

Title Viśvabhadrabodhisattvayathāvidhi­vihāracaityasthāpanakathā

Subject Bauddha Avadāna

Language Sanskrit

Reference

Manuscript Details

Script Newari

Material

State complete

Size 37.5 x 7.0 cm

Folios 52

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Illustrations

Scribe

King

Place of Deposit NAK

Accession No. 3/696

Manuscript Features

There are two exposures of fols. 6v–7r, 10v–11r and 34v–35r.

Excerpts

Beginning

❖ oṃ namaḥ śrībuddhāya ||

śrībodhinātham abhinitya[[m anitya]]tāraṃ

saṃsārasāgaramahārṇṇavaduḥkhatāraṃ |

jñānāṃ(!)ṇḍakomalakalojvalam ādibuddhaṃ,

taṃ naumi devam atiśāntasubhāvarūpaṃ ||

satkarmatā [[yaṃ varabuddhasaṃ]] śaṃ

lokottamaṃ bahuvidhaṃ sugatasya vākyaṃ |

vaiśeṣikena tanumallavināśahetor

vakṣyāmy ahaṃ kuśalapuṇyapadārthalabdhyai ||

kṛtvā ca yatkarma naro hi śīghram

anādikālārcita[[ka]]lmaṣāni |

nihanti tasmād iha mānavānāṃ

vakṣyāmy ahaṃ sa .. katāḍanākhyaṃ(!) ||

[[❖ oṃ nama śrī gadaśvahāya namaṃ || 3 ||]]

rātmanmayair(!) lakṣakacaityabimbaṃ

vidhānayuktaṃ vinayopacāraṃ |

kiṃcitpradānaṃ phalam aprameyaṃ

svarṇṇādikaṃ cāśṛṇutāvatāraṃ ||

evaṃ mayā śrutam ekasmin samaye padmapūrimahoragaś caryāṃ campakavare viśvabhadrakasyārāme tālavṛkṣamūle nānādrumopaśobhitaṃ nānāphalaphūlllasamanvitaṃ vicitrapuṣparamaṇīyapuṣkariṇīpraśobhitaṃ | devagaṇajalakrīḍā virājate (fol. 1v1–5)

End

kāyenaiva paṭhet svatvaṃ vākpāṭhena tu kiṃ bhavet |

cikitsāpāṭhamātreṇa rāgiṇo kiṃ bhaviṣyati ||

tasmād dānaṃ sadā datvā śāraṃ saṃvarasaṃyutaḥ |

kṣamī vīryasamāllabdhaḥ prajñāṃ sāgaramāśrayaḥ ||

evaṃ mabhiṃ(!) samāyukto bodhisatvo guṇākaraḥ |

sthātuṃ tatra samarthe syo(!) vihāre caityasevakaḥ ||

atha viśvabhadro bodhisatvo bhagavatā kṛtābhyanujñā yathāvidhivihāraṃ kṛtvā tatphaṭikacaityaṃ sthāpayāmāsa || tatsevakaḥ svayaṃ kārī bhūtvā viśvabhadro nāmnā prasiddha tatraiva sadā sthito babhūva || ity avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti || ○ || (fol. 52r4–v2)

Colophon

iti śrīviśvabhadro bodhisatvo yathāvidhivihāracaityasthāpano nāma kathā samāptaḥ || ❁ || (fol. 52v2–3)

Microfilm Details

Reel No. A 124/3

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks = A 228/8

Catalogued by RT

Date 18-03-2009

Bibliography