A 124-4 Lalitavistara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 124/4
Title: Lalitavistara
Dimensions: 46 x 5.5 cm x 287 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/699
Remarks:


Reel No. A 124-4

Inventory No.: 27194

Reel No.: A 124/4

Title Lalitavistara

Subject Bauddha Sūtra

Language Sanskrit

Reference BSP 7.3, p. 8, no. 10 (3/699)

Manuscript Details

Script Newari

MaterialNepali paper

State incomplete

Size 47.5 x 5.5 cm

Binding Hole two on the left and right-hand side

Folios 286

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Illustrations

Scribe

King

Place of Deposit NAK

Accession No. 3/699

Manuscript Features

There are two exposures of fols. 3v–4r, 50v–51r, 67v–69r, 119v–120r, 146v–149r, 153v–154r, 220v–221r, 225v–227r, 229v–230r, 231v–232r, 238v–239r, 243v–244r, 254v–255r, 258v–259r and 273v–274r.

Folio numbers 186 and 269 are missing.

Folio number 116 is written in two folios.

Folio number is not written on fol. 268.

Excerpts

Beginning

❖ oṃ namo daśadiganantāparyantalokadhātupratiṣṭhitasarvvabuddhabodhisatvāryyaśrāvaka­pratyekabuddhebhyo ʼtītānāgatapratyutpannebhyaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma | jetavane ʼnāthapiṇḍasyārāme mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣusahasraiḥ || [[tad yathā]] āyuṣmatā ca jñānakauṇḍinyena | āyuṣmatā ca śvajitā | āyuṣmatā ca jñānakauṇḍinyena | āyuṣmatā ca śvajitā | āyuṣmatā .. vācyeṇa | āyuṣmatā ca mahānāmnā | āyuṣmatā ca bhadrikeṇa | āyuṣmatā ca yaśodevena | āyuṣmatā ca vimalena | āyuṣena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca śāriputreṇa [ā]yuṣmatā ca kaiṃṇḍilena | āyuṣmatā ca kauṇḍilena | āyuṣmatā ca bu(!)nandenaḥ āyuṣmatā ca pūrṇṇamaitraya(!) śrīpurteṇa | āyuṣmatā cāniruddhena | āyuṣmatā ca nandikena | (fol. 1v1–5)

End

ekaś ca yaś caiva tathāgatasya

kuryāt praṇāmam api caikaso pi |

prasaratna(!)cittotha vadantayor hate |

tasmād idaṃ śreṣṭhataraḥ ca puṇyaṃ ||

vṛddhā bhaveyur yyadi sarvvasatvā

tāṃ pūjayed yaś ca tathaiva pūrvvaṃ |

divyaiś ca puṣpair atha māṃ navair vvanai

kalyānanekāṃ bahubhiḥ prakāraiḥ ||

yaś caiva saddharmmavilopakāle

tvaktvā(!) svakāyaṃ ca tathaiva jīvitaṃ |

dadyād ahorātram idaṃ hi sūtraṃ |

viśiṣyate puṇyam idaṃ hi tasmāt ||

yasyepsitaṃ pūjayituṃ vināyakāṃ |

pretyekabuddhāṃś ca tathaiva śrāvakāṃ |

dṛṣṭaṃ samutpādya sabodhicittaṃ |

idaṃ sadā sūtravaraṃ dadhātu ||

rājāhvayaṃ sarvvasubhāṣitānāṃ

yātyudgataḥ sarvvatathāgata(!)nāṃ |

gṛhe sthitas tasya tathāgatasmadāṃ

tiṣṭhed idaṃ yatra hi ratnasūtraṃ ||

pratijñā sacāpnoti śubhānanantām

ekaṃ padaṃ lakṣati kalpakoṭī |

navyaṃ janobhyasyati nāpi cārtho

dadyāc ca yaḥ sūtram idaṃ parebhyaḥ ||

anuttarosau naranāyakānāṃ

satvo na kaścit sadṛśosya vidyate |

sa vai smudreṇa samaś ca so ʼkṣayaḥ

śrutvā hi yo dharmmam idaṃ prapadyate iti ||

idam avocad bhagavānāttamanasas te maheśvaradevaputrapūrvvaṃgamāḥ suddvānāsakā devaputrāḥ || maitreyapūrvvaṃgamāḥ sarvvabodhisatvā mahāsatvā mahākāśyapapūrvvaṃgamāś ca sarvve mahāśrāvakāḥ sarvvadevamānuṣāsuragandharvvaś ca loko bhagavatā bhāṣitam abhyanandann iti || || nigamanaparivartto nāma saptāviṃśatimaḥ(!) || || (fol. 286v3–287r5)

Colophon

samāptā cedaṃ sarvvabodhisatvacaryyāprasthānam iti || lalitavistaro nāma mahāyānasūtraṃ parisamāptaṃ || || samvat 747 vaiśāṣa || || śuklapūrṇṇamāsyāṃ bṛhaspatidine || (fol. 287r5)

Microfilm Details

Reel No. A 124/4

Exposures 311

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-03-2009

Bibliography