A 124-5 Vratāvadānamālā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 124/5
Title: Vratāvadānamālā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 124-5

Inventory No. New

Title Vratāvadānamālā

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 15.5 cm

Folios 52

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation cai. vra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/670

Manuscript Features

There are two exposures of fols. 18v–19r, 39v–40r, 44v–45r and 51v–52r.

The letters on fol. 25v and fol. 52r (first exposure) are rubbed away.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya

namaḥ sarvabuddhabodhisatvebhyaḥ

yaḥ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ

tannāthaṃ śaraṇaṃ gatvā vakṣye caityeśasatkathāṃ

athāśoko mahīpālaḥ samaṃtripārṣado mudā

vihāre kukuṭṭārāme dharmaṃ śrotum upācarat

tatra prāptasabhāmadhye siṃhāsane samāśritaṃ

upaguptaṃ tam arhaṃtaṃ dṛṣṭvā sa samupācarat

upetya sajano rājā sarvāṃs tāṃ vyatikramāt

yadā sa sthaviraṃ natvā tam upaguptam eva ca

tataḥ pūjopahārais tam upaguptaṃ sasāṃghikaṃ

samabhyarcya punar natvā sa janaḥ samupāśrayet (fol. 1v1–5)

End

duṃdubhisvarasaṃjñena jāyate dvijasattamaḥ

vīryeṇa yaśasā caiva rūpeṇāpi tapena ca

nāsti tulyo mahārājasarvarājaguṇālayaḥ

nāsti tulyo mahārāja sarvarājaguṇālayaḥ

na tyaktā hi tadā cāpi lokeśasya vratottamaṃ

tena puṇyena lokeśasasya vratottamaṃ

tena puṇyena te tasya sarvatra saukha bhūyate

cakravarttipadaṃ prāpya vratarājaprasādataḥ

sukhāvatyāṃ ca jāyante sapure ca dvijottamaḥ

pratiśrutya sa vāśiṣṭha bhagavato vacanaṃ mudā

mune pādau namaskṛtvā svakṣetre ca samāgamaṃ

devāsuramanuṣyaiś ca praṇamatyā prabhuṃ mudā

devānām apsaro yakṣā kinnarāś ca mahoragāḥ

gandharvā garuḍāś caiva svasvakṣetrapratyudgatāḥ

paryabhū bhagavān nātha svavihāramanorame

saṃghena ca mahāsārddhaṃ harṣotphullitalocanaṃ (fol. 52v5–10)

Sub-colophons

iti śrīcaityavratānuśaṃsāvadānaṃ samāptaṃ śubham bhavatu (fol. 25r11)

iti śrīvratāvadanamālāyāṃ śrīvasundharāvratakathanaṃ samāptam śubham bhūyāt (fol. 36v6)

iti vratāvadānamālāyāṃ vāśiṣṭho paripṛṣṭho poṣadhāvadānaṃ prathamodhyāyaḥ śubham bhūyāt (fol. 47r5–6)

Colophon

iti śrīvratāvadānamālāyāṃ sugatavāśiṣṭhasaṃvāde sānumatajadoṣanirṇayo nāma śuklāṣṭamīvratapoṣadhāvadānaṃ samāptaṃ śubham (fol. 52v10–11)

Microfilm Details

Reel No. A 124/5

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 861/10

Catalogued by RT

Date 24-03-2009