A 125-12 Subhāṣitaratnakaraṇḍaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/12
Title: Subhāṣitaratnakaraṇḍaka
Dimensions: 28.5 x 7 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7
Remarks:

Reel No. A 125-12

Inventory No. 71972

Title Subhāṣitaratnakaraṇḍaka

Remarks

Author Ācāryasura

Subject Bauddha, Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7cm

Binding Hole(s) none

Folios 29

Lines per Folio 6

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/7

Manuscript Features

Ms N1 in Hahn's edition of the work.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo bhagavate guṇasāgarāya ||

mānuṣyaṃ samavāpya duskarasatai[r] lapvā(!) durāpaṃ kṣaṇaṃ
mṛtyo(!) niṣprati(2)kāradāruṇatare nityaṃ purā(!)sthāyini |
pātheyaṃ damadāma(!)saṃyamamayaṃ yai[r] na⟨ṃ⟩ prabhu(!)taṃ kṛtaṃ
saṃsārogra(3)manu(!)prapātapatitāḥ prāpsyanti duṣkhāni te || 1 ||

mānuṣyaṃ durllabhaṃ prāpya vidyutsaṃpātacaṃ[ca]lam⟨a⟩
bha(4)vakṣaye matiḥ kāryya(!) bhavopakaraṇeṣu vā || 2 ||

mānuṣyatvaṃ [[sa]]māsādya vidyujjvālosmi(!)caṃcalaṃ |
pu(5)ṇyam evātra kurvvīta yataś cintāmaṇi[r] nṛṇāṃ || 3 ||

End

(fol. 28v3) tasmāt sarvvaguṇārthasādhanakarī prajñāva (4) saṃvarddh[y]atāṃ
na prajñāvikalā vibhānti puruṣāḥ prātaḥ pradīpā iva || 5 ||

iti prajñāka(5)thāyāṃ⟨ḥ⟩ || ○ ||

svarggāpavargaguṇaratnavidhānabhūtā etāḥ
ṣaḍ eva bhū(!)vi pāramitā narā⟨ḥ⟩(6)ṇā[m] |
jñātvā naraḥ svahitasādhanatatparaḥ syāt
kuryyān na kaḥ satatam āśu dṛḍhaṃ prayatnaṃ || ○ || (7)

Colophon

(fol. 29r1) iti pāramitāyāṃ sakaraparikathā śubhāsitaratnakaraṇḍaka samāptaḥ ||     || kṛtir ā(2)cāryasurasya granthasya pramānam asya śa || 30050 ||

sarvvasya dānam asamaṃ divi vā kṣitau vā
(3)vastrāhiraṇyavividhasya gṛha[sya] bhūmyāḥ
kalyāṇasarvvakuśalasya vratasya, tasya
tasmād dadanti (4)pravaraṃ, varapiṇḍapātraṃ ||     ||     ||

Microfilm Details

Reel No. A 125-12

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 22. Nov. 2012

Bibliography

  • Hahn, Michael: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre. Nachrichten der Akademie der Wissenschaften in Göttingen, I. philologisch-historische Klasse, 1982, Nr. 9, pp. 313-374.