A 125-4 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/4
Title: [Svayambhūpurāṇa]
Dimensions: 32 x 7.5 cm x 115 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 5/7449
Remarks:


Reel No. A 125/4

Inventory No. 74546

Title Svayambhūpurāṇa

Remarks

Author

Subject Bauddha Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 7.5 cm

Binding Hole(s)

Folios 115

Lines per Page 5

Foliation figures in middle right-hand margins of the verso.

Scribe

Date of Copying NS 949

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-7449

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīdharmmadhātuvāgīśvarāya ||

namaḥ sarvvabuddhabodhisatvebhyaḥ ||

śrīmatāyena saddharmmas trilokye saṃprakāśi(2)taḥ |

śrīghanaṃ taṃ mahābuddhaṃ vande haṃ śaraṇāśritaḥ ||

natvā trijagadīśānaṃ dharmmadhātujinālayaṃ |

tat svayaṃbhūsamuddeśaṃ vakṣyāmi śṛ(3)ṇut ādarāt ||

śraddhayā yaḥ śṛṇotīyaṃ svayaṃbhūtpattisukathāṃ |

pariśuddhatrikāyaḥ sa bodhisatvo bhaved dhruvaṃ || (fol. 1v1-3)



«End»


kāle varṣantu (4) meghāś ca bhūyāc chasyavatīmahī ||

nirutpātaṃ subhikṣyaṃ ca bhavantu tatra sarvadā ||

rājā bhava dharmmiṣṭo mantriṇo nīticāriṇaḥ |

sarvva(5)lokāḥ suvṛttiṣṭā bhavantu dharmmasādhinaḥ

sarvesatvāḥ samācārāḥ saṃmbodhimihitāśayāḥ

triratnabhajanaṃ kṛtvā saṃcaran tāṃ sa(1)dā śubha || (fol. 115v3-116r1)



«Sub-Colophon»


iti svayambhūdharmmadhātusamutpattinidānakathā prathamādhyāyaḥ || ۞ || (fol. 12v3)

iti svayaṃbhūcaityabhadārakoddeśepujāphalavarṇṇanānāmadvitīyādhyāya sa(fol. 24r5)ḥmāpta || ۞ ||

iti svayambhūpurāṇe sva(fol. 48r4)yambhūcaityasamutpattikathā vītarāgatīrtharāṣṭapravarttamānonāma caturthodhyāyaḥ samāptaḥ || ||

iti svayambhūpurāṇe śrīdharmmadhāto(fol. 71v4))rdharmmadhātuvāgīśvarobhidhāna prasiddhapravarttano nāma ṣaṣṭamādhyāya samāptaḥ ||

۞ ||

iti śrīsvayambhūdharmmadhātu vāgīśvaro guptīkṛtapravarttano(fol. 85v1)nāma saptamo'dhyāyaḥ samāptaḥ || ۞ ||

iti svayambhūcai(fol. 100v1)tyāśramenāgasādhanasuvṛṣṭicāraṇonāmāṣṭamodhyāyaḥ || ۞ ||

iti śrīmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakaraṇapravṛttonāmādhyāya navama(4)ḥ || ۞ || (fol. 105v3-4)


«Colophon»


iti jayaśriyādiṣṭaṃ śrutvā sarvai pisāṃdhikāḥ |

edamstvitiprātyaṣyaprātyanandaprasāditāḥ || ||

iti śrīdharmmadhā(2)tusvayamutpattidharmmamāhātmyasubhāṣitasutraṃ daśamodhyāyaḥ samāpta || ||

ye dharmmā hetuprabhāvā hetuteṣāṃ tathāgataḥ ||

hya(3)vadas teṣāñ ca yo nirodha evaṃvādī mahāśravaṇa || ۞|| śubham astu || ۞||

saṃvat 949 jyaṣṭaśukrayā, catudasiprapurṇṇa(4)māsi, aṃṅgavāra thvakuhnu, śrīsvayambhūpurāṇa co saṃpurṇṇa siddhayakā juro || (fol.

116r1-4)

Microfilm Details

Reel No. A 125/4

Date of Filming 00-00-19 not mentioned

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 28-04-2014

Bibliography