A 1256-5 Nighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1256/5
Title: Nighaṇṭu
Dimensions: 25.1 x 11.6 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/328
Remarks: b Mahendra; AN?


Reel No. A 1256-5 Inventory No. 98746

Title Nighaṇṭu

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanāgari

Material Nepali paper

State complete

Size 25.1 x 11.6 cm

Folios 32

Lines per Folio 9–10

Foliation figures in the lower right-hand margin under the word śrīḥ

Scribe Mahendra

Place of Deposit NAK

Accession No. 3/328

Manuscript Features

Available folios are 1v–32v,

Excerpts

Beginning

om namo dhanvataraye (!) || ||

namāmi dhanvaṃtarim ādidevaṃ

surāsurair vanditapādapadmaṃ ||

loke jarārugbhayamṛtyu(2)nāśaṃ

dhātāram īśaṃ vividhoṣadhīnāṃ (!) ||

aneka deśāṃtarabhāṣiteṣu

sarveṣvatha prākṛtasaṃskṛteṣu ||

gūḍheṣv a(3)gūḍheṣu ca nāsti saṃkhyā

dravyābhidhāneṣu tathauṣadhīnāṃ ||

prayojanaṃ yasya tu yāvatāsmāt

tāvat sa gṛhnāya (!) (4) yathā samudrāt ||

tathā nighaṇṭūmbunidher anantāt

gṛhnāmy (!) ahaṃ kiṃcid ihaika deśaṃ || (fol. 1v1–4)

End

māṃsadrākṣeṣu niryāsaṃ pārade madhurādiṣu ||

pāle bhāge svsre yukte raso na (9) suravatti (!) tu ||

itīdaṃ yuktaṃ likhitaṃ nighṃṭhujñānam uttamaṃ ||

nānā tantra (!) (samudhṛtya) (!) bhiṣajāṃ buddhivṛddhaye ||

ayaṃ kṛ(10)to mahendreṇa vaidyakṛtsbnasya sūnunā ||

nānā bheṣaja nāmā ca nighṃṭu sa gaṇottara iti || || (fol. 32v8–10)

Colophon

iti nighaṇṭhavābhinaṃ (!) samāptaṃ || || śubhaṃ || (fol. 32v10)

Microfilm Details

Reel No. A 1256/5

Date of Filming 29-07-1982

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3,

Catalogued by MS/SG

Date 01-08-2006

Bibliography