A 1289-3 Rasasiddhiprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1289/3
Title: Rasasiddhiprakāśa
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}

Reel No. A 1289-3

Inventory No. New

Title Rasasiddhiprakāśa

Remarks by Mādhavabhaṭṭa, with commentary in Nepali language by Lakṣmīvilāsa

Author

Subject Āyurveda

Language Sanskrit, Nepali

Manuscript Details

Script Devanāgari

Material Nepali paper

State incomplete

Size 32.0 x 15.0 cm

Binding Hole

Folios 93

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title rasa. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/3968

Manuscript Features

A 1289/3 is not found in preliminary data file and noted on B 160/3.

Composition for medicine is noted on the last three exposures.

This text is written in two verses. Main verse is situated on middle of the commentary text.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

śivāgame ||    ||

sukṛtasya phalaṃ bhogā bhṃgurās te tadāśrayam ||
śarīram api no nityaṃ tasmān mukto (5) yatadbudhaḥ (!) || 1 ||

muktijñānāt tadabhyāsāt sa bhave (!) susthirāṃgataḥ ||
tat sthairyeṇa samarthaṃ vai mūlalohādikauṣadham || 2 ||

yadāsthiraṃ (6) svayaṃ kasya sthairyaṃ saṃvidadhāsyati ||
tasmān mumukṣubhiḥ sūta siddhisādhyā sutīrthataḥ || 3 || (fol. 1v4–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

atha kāścid rasavidyāsāroddhāro likhyate ||    ||

puṇyako phalabhoga tyasaikā āśrayamā aru kārya huṃchan |
śa(2)rīra bhanyāko anitya ho tasmāt jānyāle mokṣakā icchā rāṣanu || 1 ||

muktijñāna bhayāpachi tyasaikā abhyāsale citta sthira hunajā(3)cha
sthiragarāunyā lohādi jai auṣadhi chaṃ ti mūla cha || 2 ||

jasko citta sthira huṃdaina cittalāī dṛḍha havas bhanyā tyasle gurukāmu(10)khabāṭa pāradaśodhanavidhi sikanu || 3 || (fol. 1v1–3, 10)

Sub- colophon

iti saurāṣṭradeśodbhava sārasvataku(7)lāvataṃsa dvijavarya kāśīnivāsamādhavabhaṭṭaviracite rasasiddhiprakāśe gaṃdhakādyu(8)parasanirūpaṇādhyāyo dvitīyaḥ || 2 || (fol. 69v6–8)

End of the commentary

kuṣṭharogamā maha tolā 1 kāṃco haridrāko jho(6)la tolā 2, saṃga dinu pathya vārnu amilo pirro tilako tela māsako dāla kubhiṃḍo kerā kabāṭanāuṃ uṭhyāko(7) jati bhayāko vārnu ra kuṣṭharoga haros ||
harsāko vyathāko anupāna abraṣavauṣadhīko anupāna naunīto(8)lā 1 miśrī tolā 1 kesara ratti 4 yatisaṃga dinu ra harsāko vyathālāi niko garcha ||    ||    ||(fol. 91v5–8)

Microfilm Details

Reel No. A 1289/3

Date of Filming 04-02-1988

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks retake of B 160/3

Catalogued by MS/SG

Date 23-11-2005