A 1289-5 (Vāgbhaṭīyacikitsāsthāna)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1289/5
Title: [Vāgbhaṭīyacikitsāsthāna]
Dimensions: 24.5 x 23.3 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3980
Remarks:


Reel No. A 1289-5 Inventory No. 104829

Title Vāgbhaṭīya Cikitsāsthāna

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 23.3 cm

Folios 14

Lines per Folio 13

Foliation figures in the upper left-hand and lower right-hand margin on the verso, marginal title: . is above the left foliation

Place of Deposit NAK

Accession No. 5/3980

Manuscript Features

Excerpts

Beginning

|| śrīdhanvaṃtaraye namaḥ || athāto jvaracikitsitaṃ vyākhyāsyāma | (!)

iti hasmāhur ātreyādayo ma(2)harṣaya (!) ||

āmāśayāstho hatāgniṃ sāmo mārgān pidhāpayan |

vidadhāti jvaradoṣas tasmāt kurvīta (3) laṃghana (!) |

prāgrūyeṣu jvarādau vo balaṃ yatnena pālayat (!) |

bulādhiṣṭhānam ārogyārthe kriyākramaḥ laṃgha(4)naiḥ tapite doṣe dāhograu lāghave sati | (fol. 1v1–4)

End

śarkarāyāḥ palā(11)nyatra daśa dve ca pradāpayet |

kṛtvā cūrṇamanomātrām annapāneṣu yojayet |

rucyaṃ taddīpanaṃ balyaṃ pā(12)rśvārtti śvāsakāsajit |

yuktā ṣoḍaśikā dhānyā dve dve †lājājidīppakāt† |

tābhyāṃ dāḍimama(13)†hāsāmle† dvir ddhiḥ saurvacalāsalaṃ

suṃdyāḥ (!) karye (!) kapitthasya madhyāṃtya ca palāni ca

tac cūrṇaṃ ṣo/// (fol. 14v10–13)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 1289/5

Date of Filming 04-02-1988

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-11-2005

Bibliography