A 13-1 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 13/1
Title: Bhāgavatapurāṇa
Dimensions: 31 x 5.5 cm x 271 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/53
Remarks:

Reel No. A 13-1

Inventory No. 8978

Title Bhāgavatapurāṇa, skandha 10

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari and Devanagari

Material palm-leaf

State A few fols. are damaged.

Size 31 x 5.5 cm

Binding Hole 1 in the centre-left

Folios 215

Lines per Folio 5

Foliation numerals in right margin of verso

Date of Copying [NS] 685 Caitrapūrṇimā śukravāra

Place of Deposite NAK

Accession No. 4-53

Manuscript Features

The folios after 65, and 102 are numbered respectively 67 and 104, giving an impression of a loss of two folios, but the text is intact.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

rājovāca ||

kathito vaṃśavistāro, bhavatā somasūryyayoḥ |
rājñāñ cobhayavaṃśyānāṃ caritaṃ paramādbhutaṃ ||
yadoḥś(!) ca dharmmaśīlasya nitarāṃ munisattama |
tatrāṃśenāvatīrṇṇasya viṣṇor vvīryyāṇi śaṃsa naḥ ||
avatīryya yador vvaṃśe bhagavān bhūtabhāvanaḥ |
kṛtavān yāni viśvātmā tāni no ⁅vada⁆ vi〇starāt ||

nivṛttatarṣair upagīyamānā,d bhavauṣadhāc chrotramanobhirāmāt, |ka uttamaślokaguṇānuvādāt pumān virajyeta vinā paśughnāt ||pitāmahā me samare marañjayair ddevavratādyātirathais timiṅgilaiḥ |duratya〇yaṃ kauravasainyasāgaraṃ, kṛtvātaran vatsapadaṃ sma yatplavāḥ ||drauṇyastravipluṣṭam idaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām ||jugopa kukṣiṃgata āttacakro, mātuś ca me yaḥ śaraṇaṃgatāyāḥ || (fol. 1v1–4)

Sub-colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ aṣṭādaś. ...... daśamaskandhe prathamo dhyāyaḥ || 1 || (fol. 4v)

iti śrībhāgavate mahāpurāṇe daśame skandhe dvitīyo dhyáyaḥ || 2 || (fol. 7r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śrīkṛṣṇajāta tṛtīyo dhyāyaḥ || 3 || (fol. 10r/v)

iti śrībhāgavateca mahāpurāṇe daśamaskandhe astraramantritaṃ nāma caturtho dhyāyaḥ || 4 || (fol. 12v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe vasudevanandasamāgamaḥ pañcamo dhyāyaḥ || 5 || (fol. 14r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pūtanāmokṣaḥ ṣaṣṭho dhyāyaḥ || 6 || (fol. 16v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śakaṭabhaṃjanatṛṇāvarttavadhaḥ saptamo dhyāyaḥ || 7 || (fol. 18v)

(colophon illegible: 21r last line)

iti śrībhāgavate mahāpurāṇe daśamaskandhe udūkhalabandhanonāma navamo dhyāyaḥ || 9 || (fol. 22v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe yamalārjjunabhaṃgo nāma daśamo dhyāyaḥ || 10 || (fol. 24v)

iti śrībhāgavate mahāpurāṇe daśame skandhe bālakrīḍāyo ekādaśo dhyāyaḥ || 11 || (fol. 27v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ‘ghāsuravadho nāma dvādaśo dhyāyaḥ || 12 || (fol. 30r)

iti śrībhāgavate daśame skandhe trayodaśo dhyāyaḥ || 13 || (fol. 33v)

iti śrībhāgavate mahāpurāṇe daśame skandhe caturthośo (!) dhyāyaḥ || 14 || (fol. 37v)

iti śrībhāgavate mahāpurāṇe daśame skandhe bālakrīḍāyāṃ paṃcadaśo dhyāyaḥ || 15 || (fol. 40r)

iti śrībhāgavate mahāpurāṇe daśame skandhe kāliyadamanannāma ṣodaśo dhyāyaḥ ||16 || (fol. 44r)

iti śrībhāgavate mahāpurāṇe daśame skandhe dāvāgnimokṣaṇaṃ saptadaśo dhyāyaḥ || 17 || (fol. 45r)

iti śrībhāgavate mahāpurāṇe daśame skandhe pralambavadho aṣṭādaśo dhyāyaḥ || 18 || (fol. 47r)

iti śrībhāgavate daśame skandhe dāvāgnimokṣaṇam ūnaviṃśatitamo dhyāyaḥ || 19 || (fol. 47v)

iti śrībhāgavate mahāpurāṇe daśame skandhe bālakrīḍāyāṃ viṃśatitamo dhyāyaḥ || 20 || (fol. 50r)

iti śrībhāgavate mahāpurāṇe daśame skandhe veṇugītanāma ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 51v)

iti śrībhāgavate mahāpurāṇe daśame skandhe yamunāgamanaṃ dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 53v)

iti śrībhāgavate mahāpurāṇe daśame skandhe yajñapatnyudarśana nnāma trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 56r)

iti śrībhāgavate mahāpurāṇe daśame skandhe indramakhabhaṃgaś caturviṃśatitamo dhyāyaḥ || 24 || (fol. 58r)

iti śrībhāgavate mahāpurāṇe daśame skandhe gova(rddhanoddha?)raṇaṃ paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. 59v)

iti śrībhāgavate mahāpurāṇe daśame skandhe nandagopasamvādaḥ ṣadviṃśatitamo dhyāyaḥ || 26 || (fol. 61r)

iti śrībhāgavate mahāpurāṇe daśame skandhe śrī kṛṣṇābhiṣeko nāma saptaviśatitamo dhyāyaḥ || 27 || (fol. 62v)

iti śrībhāgavate mahāpurāṇe daśame skandhe nandamokṣaṇam aṣṭāviśatitamo dhyāyaḥ || 28 || (fol. 63r-v)

iti śrībhāgavate mahāpurāṇe daśame skandhe kṛṣṇānveṣaṇam ekonatriśantamo dhyāyaḥ || 29 || (fol. 67r)

iti śrībhāgavate mahāpurāṇe daśame skandhe rāsakrīḍāyāṃ triśatitamo dhyāyaḥ || 30 || (fol. 69v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rāsakrīḍāyāṃ gopīkāgītaṃ ekonatriṃśo dhyāyaḥ || 31 || (fols. 70v-71r)

iti śrībhāgavate mahāpurāṇe daśame skandhe rāsakrīḍāyāṃ bhagavaddarśanaṃ dvātriṃśatitamo dhyāyaḥ || 32 || (fol. 72r)

iti śrībhāgavate mahāpurāṇe daśame skandhe rāsakrīḍāyāṃ trayastriṃśattamo dhyāyaḥ || 33 || (fol. 74r)

iti śrībhāgavate mahāpurāṇe daśame skandhe śaṃkhacūḍavadhaś caturtriṃśattamo dhyāyaḥ || 34 || (fol. 75v)

iti śrībhāgavate mahāpurāṇe daśame skandhe vṛndāvanakrīḍāyaṃ paṃcatriṃśattamo dhyāyaḥ || 35 || (fol. 77r)

iti śrībhāgavate mahāpurāṇe daśame skandhe ṣaṭtriṃśattamo dhyāyaḥ || 36 || (fol. 79r)

iti śrībhāgavate mahāpurāṇe daśame skandhe keśivyomavadha saptatriṃśatitamo dhyāyaḥ || 37 || (fol. 81r)

iti śrībhāgavate mahāpurāṇe daśame skandhe akrūrāgamana nnāmāṣṭātriṃśattamo dhyāyaḥ || 38 || (fol. 83v)

iti śrībhāgavate mahāpurāṇe daśame skandhe navatriśattamo dhyāyaḥ  || 39 || (fol. 86v)

iti śrībhāgavate mahāpurāṇe daśame skandhe akrūrayāne mahāpuruṣastavo nāma catvāriṃśattamo dhyāyaḥ || 40 || (fol. 88r)

iti śrībhāgavate mahāpurāṇe daśame skandhe surapraveśa ekacatvāriṃśattamo dhyāyaḥ || 41 || (fol. 90v)

iti śrībhāgavate mahāpurāṇe daśame skandhe mallaraṃgopavarṇanaṃ dvicatvāriṃśattamo dhyāyaḥ || 42 || (fol. 92v)

iti śrībhāgavate mahāpurāṇe daśame skandhe mallakrīḍāyāṃ tricatvāriṃśo dhyāyaḥ || 43 || (fol. 94v)

iti śrībhāgavate mahāpurāṇe daśame skandhe kaṃsavadhaś catuścatvāriṃśattamo dhyāyaḥ || 44 || (fol. 97r)

iti śrībhāgavate mahāpurāṇe daśame skandhe gurukulavṛddiḥ pañcacatvāriṃśattamo dhyāyaḥ || 45 || (fol. 99v)

iti śrībhāgavate mahāpurāṇe daśame skandhe uddhavayāne ṣaṭcatvāriṃśattamo dhyāyaḥ || 46 || (fol. 102r)

iti śrībhāgavate mahāpurāṇe daśame skandhe uddhavapratiyāne saptacatvāriśattamo dhyāyaḥ || 47 || (fol. 107r)

iti śrībhāgavate mahāpurāṇe daśame skandhe ‘ṣṭacarvāriṃśattamo dhyāyaḥ || 48 || (fol. 109r)

iti śrībhāgavate mahāpurāṇe daśame skandhe ūnapaṃcāśadadhyāyaḥ || 49 || (fol. 110v)

iti śrībhāgavate mahāpurāṇe daśame skandhe śrīkṛṣnavijayadvārakānirmāṇa paṃcāśattamo dhyāyaḥ || 50 || (fol. 113v)

iti śrībhāgavate mahāpurāṇe daśame daśame skandhe vanavārā (?) mucukundastava ekapañcāśattamo dhyāyaḥ || 51 || (fol. 117r)

iti śrībhāgavate mahāpurāṇe daśame skandhe rukmiṇyudvāho dvipaṃcāśattamo dhyāyaḥ || 52 || (fol. 119v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rukmiṇīharaṇaṃ tripañcāśadadhyāyaḥ || 53 || (fol. 122v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rumiṇyudvāhotsavaś catuḥpañcāśadadhyāyaḥ || 54 || (fol. 125v)

iti śrībhāgavate mahāpurāṇe daśame skandhe sambaravadhaḥ pañcapaṃcāśattamo dhyāyaḥ || 55 || (fol. 128v)

iti śrībhāgavate mahāpurāṇe daśame skandhe ṣaṭpacāśadadhyāyaḥ || 56 || (fol. 130v)

iti śrībhāgavate mahāpurāṇe daśame skandhe syamantakopakhyāne saptapaṃcāśattamo dhyāyaḥ || 57 || (fol. 131v)

iti śrībhāgavate mahāpurāṇe daśame skandhe ‘ṣṭamahiṣyudvāho ‘ṣṭapaṃcāsadda dhyāyaḥ || 58 || (fol. 134v)

iti śrībhāgavate mahāpurāṇe daśame skandhe pārijātaharaṇaṃ narakāsuravadha ūnaṣaṣṭitamo dhyāyaḥ || 59 || (fol. 137r)

iti śrībhāgavate daśame skandhe śrī bhagavadrukmiṇī pariṇayo nāma ṣaṣṭitamo dhyāyaḥ || 60 || (fol. 140v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rukmivadhaḥ ekaṣaṣṭitamo dhyāyaḥ || 61 || (fols. 142b-143r)

iti śrībhāgavate mahāpurāṇe daśame skandhe bāṇayuddhaṃ dviṣaṣṭitamo dhyāyaḥ || 62 || (fol. 144v)

iti śrībhāgavate mahāpurāṇe daśame skandhe bāṇayuddhe śrīkṛṣṇavijayas triṣaṣṭitamo dhyāyaḥ || 63 || (fol. 147v)

iti śrībhāgavate mahāpurāṇe daśame ska catuḥṣaṣṭitamo dhyāyaḥ || 64 || (fols. 149b-150r)

iti śrībhāgavate mahāpurāṇe daśame skandhe yamunākarṣaṇaṃ pañcaṣaṣṭitamo dhyāyaḥ || 65 || (fol. 151v)

iti śrībhāgavate mahāpurāṇe daśame skandhe pauṇḍrakakāśirājavadhaḥ ṣaṭṣaṣṭitamo dhyāyaḥ || 66 || (fol. 154r)

iti śrībhāgavate mahāpurāṇe daśame skandhe dvividavadho nāma saptaṣaṣṭitamo dhyāyaḥ || 67 || (fol. 155v)

iti śrībhāgavate mahāpurāṇe daśame skandhe balarāmavijayo ‘ṣṭaṣaṣṭitamo dhyāyaḥ || 68 || (fols. 157b-158r)

iti śrībhāgavate mahāpurāṇe daśame skandhe ūnasaptatitamo dhyāyaḥ || 69 || (fol. 160v)

iti śrībhāgavate mahāpurāṇe daśame skandhe saptatitamo dhyāyaḥ || 70 || (fol. 163v)

iti śrībhāgavate mahāpurāṇe daśame skandhe ekasaptatitamo dhyāyaḥ || 71 || (fol. 166r)

iti śrībhāgavate mahāpurāṇe daśame skandhe jarāsandhe dvisaptatitamo dhyāyaḥ || 72 || (fol. 169v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rājasūyadigvijaye trisaptatitamo dhyāyaḥ || 73 || (fol. 171v)

iti śrībhāgavate mahāpurāṇe daśame skandhe śiśupālavadhaś catuḥsaptatitamo dhyāyaḥ || 74 || (fol. 174v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rājesūyadigvijaye duryyodhanamānabhaņgaḥ paṃcasaptatitamo dhyāyaḥ || 75 || (fol. 177r)

iti śrībhāgavate mahāpurāṇe daśame skandhe saubhavadhe ṣaṭsaptatitamo dhyāyaḥ || 76 || (fol. 178v)

iti śrībhāgavate mahāpurāṇe daśame skandhe saubhśālvavadhaḥ saptasaptatitamo dhyāyaḥ || 77 || (fol. 180v)

iti śrībhāgavate mahāpurāṇe daśame skandhe śrī baladevatīrthayātrāyām aṣṭasaptatitamo dhyāyaḥ || 78 || (fol. 182v)

iti śrībhāgavate mahāpurāṇe daśame skandhe baladevatīrthayātrāyām ūnāśītitamo dhyāyaḥ || 79 || (fol. 184v)

iti śrībhāgavate mahāpurāṇe daśame skandhe ‘śītitamo dhyāyaḥ || 80 || (fol. 187r)

iti śrībhāgavate mahāpurāṇe daśame skandhe pṛthukopākhyānekāśītitamo dhyāyaḥ || 81 || (fol. 189r)

iti śrībhāgavate mahāpurāṇe daśame skandhe tīrthayātrāyāṃ dvyaśītitamo dhyāyaḥ || 82 || (fol. 192r)

iti śrībhāgavate mahāpurāṇe daśame skandhe tryaśītitamo dhyāyaḥ || 83 ||  (fol. 194v)

iti śrībhāgavate mahāpurāṇe daśame skandhe caturāśītitamo dhyāyaḥ || 84 || (fol. 198v)

iti śrībhāgavate mahāpurāṇe daśame skandhe mṛtāgrajānayanaṃ paṃcāśītitamo dhyāyaḥ || 85 || (fols. 201b-202r)

iti śrībhāgavate mahāpurāṇe daśame skandhe bhagavadyāne ṣaḍaśītitamo dhyāyaḥ || 86 || (fol. 205r)

iti śrībhāgavate mahāpurāṇe daśame skandhe naranārāyaṇasamvāde saptāśītitamo dhyāyaḥ || 87 || (fol. 208v)

iti śrībhāgavate mahāpurāṇe daśame skandhe vṛkāsuravadho ‘ṣṭāśītitamo dhyāyaḥ || 88 | (fol. 211r)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ daśame skandhe dvijakumāraharaṇe ūnanavatitamo dhyāyaḥ || 89 || (fol. 214v)

End

tīrthaṃ cakre nṛponaṃ〇 yad ajani yaduṣu svaḥsarit pādaṃ(!)śaucaṃ vidviṭsnigdhā(!) svarūpaṃ yayur ajitaparā śrīr yadarthiny ayatnaḥ |yannāmāmaṅgalaghnaṃ śrutam atha gaditaṃ yatkṛto gotradharmakṛṣṇasyaitan na citraṃ kṣitibharaharaṇaṃ kālacakrāyudhasya ||jayati jananivāso devakījanmavādoyaduvaraparṣat svair dorbhir asyann adharmam |sthiracaravṛjinaghnaṃḥ(!) susmitaśrīmukhenavrajapuravanitānāṃ varddhayan kāmadevam ||itthaṃ parasya nijavartmarirakṣayāttalīlātanos tadanurūpaviḍambanāni |karmāṇi karmakaṣaṇāni yadūttamasya śrūyād amuṣya padayor anuvṛttim icchan ||marttyas tathānusavam edhitayā mukunda

śrīmat⟪su⟫〇kathāśravaṇakīrtanacintayeti |yaddhāma dustyajakṛtāntajarāpavarggi grāmād vanaṃ kṣitibhujo ’pi yayur yadarthāḥ || (fol. 217r4–v2)

Colophon

iti śrībhāgavate mahāpurāṇe daśame skandhe pāramahaṃsyāṃ saṃhitāyāṃ vaiyā〇śikyāṃ yaduvaṃśānukīrttanaṃ navatitamo dhyāyaḥ || 90 || || samāpto daśamaskandheti || 10 || samvat 685 caitripūrṇimā śukravāsāre ||

(added later): samvat 987 śravaṇakṛṣṇa〇 sa thva saphu naghayā rājabhaṇḍela kulamānasiṃna ṅānā kayā jula śubham || || moha (fol. 217v3–4)

Microfilm Details

Reel No. A 13/1

Date of Filming 12-08-1970

Exposures 218

Used Copy Berlin

Type of Film negative

Catalogued by JV

Date 18–09–2003

Revised by DA

Date 09–11–2004