A 13-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 13/2
Title: Bhāgavatapurāṇa
Dimensions: 57.5 x 5 cm x 127 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/270
Remarks:

Reel No. A 13-2

Inventory No. 7434

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 57.5 x 5 cm

Binding Hole 1 in the centre

Folios 127

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 4-270

Manuscript Features

Available folios are 1–116, 182–183, 185, 187–189, 191–192, 195–196 and 205.

Excerpts

Beginning

oṃ namo nārāyaṇāyā ‖

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye |

viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakā(ya ||)

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |

tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhitakai〇tavo tra paramo nirmatsarāṇāṃ satāṃ

vedyaṃ vāstava[[m atra vastu]] śivadaṃ tāpatrayonmūlanam |

śrīmadbhāgavate mahāmunikṛte kim vā parair īśvaraḥ

sadyo hṛdy avarudhyate tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt ||

nigamakalpataror ggalitaṃ phalaṃ śukamukhād amṛtadrava〇saṃyutaṃm(!) |

pibata bhāgavataṃ rasam ālayaṃ muhur aho rasikā bhuvi bhāvakāḥ ||

naimiṣe naimiṣakṣetre ṛṣayaḥ śaunakādayaḥ |

satraṃ svarggāya lokāya sahasrasavam āsata | (fol. 1v1–4)

End

aho batāyaṃ hariṇakuṇakaḥ kṛpaṇa īśvararathacaraṇaparibhramaṇarayeṇa suhṛdbandhubhyaḥ parivarjjitaḥ śaraṇañ ca no prasādito mām eva mātāpitarau bhrātṛjñātīn yauthikāṃś caivopeyāya nānyaṃ kañ cana veda mayy ativisrabdhaś cāta eva mayā mat〇(pa)rāyaṇasya poṣaṇapālanaprīṇanalālanam anasūyunānuṣṭheyaṃ śaraṇyopekṣādoṣaviduṣā || nūnaṃ hy aryāḥ(!) | sādhava upaśamaśīlāḥ kṛpaṇasuhṛda evaṃvidhārthe svārthān api gurutarān upekṣante || iti kṛtānuṣaṅga āsanaśayanāṭanasnā(nāśanādiṣu saha mṛgajahu)nā snehānuviddhahṛdaya āsīt |kusumakuśasamitpalāśaphalamūlodakādīny āhariṣyamāṇo vṛka (fol. 205v3–5)

Colophon

-

Microfilm Details

Reel No. A 13/2

Date of Filming 12-08-70

Type of Film negative

Used Copy Berlin

Remarks Fols. 53, 25, 4 and 2 are found before the last available folio.

Catalogued by DA

Date 09-11-2004