A 13-3 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 13/3
Title: Bhāgavatapurāṇa
Dimensions: 61 x 6 cm x 475 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/757
Remarks: + A 13/4=s

Reel No. A 13-3

Inventory No. 8329

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Text Features This MS is full of extensive marginal notes.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 61 x 6 cm

Binding Hole 1 in the centre

Folios 460

Lines per Folio 5

Foliation figures in both margins of verso. A new foliation for each skandha in the right margin and the regular foliation in the left.

Place of Deposit NAK

Accession No. 4-757 (ka and kha)

Manuscript Features

The same MS seems divided into two parts and registered in NAK records, and microfilmed the same way. Missing folios are 39–81 and 351–366.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye ||

viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ,

tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |

tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhitakaitavo tra paramo nirmatsarāṇāṃ satāṃ

vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam |

śrīmadbhāgavate mahāmunikṛte kim vā parair īśvaraḥ

sadyo hṛdy avarudhyate tra kṛ〇tibhiḥ śuśrūṣubhis tatkṣaṇāt ||

nigamakalpataror ggalitaṃ phalaṃ śukamukhād amṛtadravasaṃyutaṃ |

pibata bhāgavataṃ rasam ālayaṃ muhur aho rasikā bhuvi bhāvakāḥ || (fol. 1v1–2)

End

yaṃ brahmāvaruṇendrarudramarutaḥ stanvanti divyaiḥ stavaīr

vedaiḥ sāṅgapadakramopaniṣadair ggāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||

pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍūyanan

nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ |

yatsaṃskārakalānuvarttanavaśād velāviśīrṇṇāmbhasāṃ

yātāyātam atandritaṃ jalanidher nnādyāpi viśrāmyati ||

namas tasmai bhagavate, vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |

saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat ||<ref name="ftn1">In printed editions, more verses are found in this adhyāya and they are arranged in a different order. </ref> (fol. 574r4–v1)

Colophons

iti śrībhāgavate mahāpurāṇe pāramahaṃsyām aṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ dvādaśaskandhe saṃkhyānuvarṇanan nāma trayodaśo dhyāyaḥ || 13 ||

samāptaś cāyaṃ〇 dvādaśaskandhaḥ || 12 || śrībhāgavatapurāṇa(!) sampūrṇṇam iti || (fol. 574v1–2)

Microfilm Details

Reel No. A13/3-4

Date of Filming 12-08-70

Exposures 483

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 27-10-2004


<references/>