A 13-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 13/5
Title: Bhāgavatapurāṇa
Dimensions: 38.5 x 5.5 cm x 127 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/267
Remarks:

Reel No. A 13-5

Inventory No. 7433

Title Bhāgavatapurāṇa skandha 10

Subject Purāṇa

Language Sanskrit

Reference

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 38.5 x 5.5 cm

Binding Hole 1 in the centre

Folios 127

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī; Many folios are without folio nos.

Place of Deposit NAK

Accession No. 4-267

Manuscript Features

Fols. 1–2 missing, 3–13 badly damaged. Fols. 3–70 are numbered the rest of them are marked only with Śrī. Unnumbered folios cover parts of the 35–36, 38-39, 41, 43, 44–46, 48th, 53rd and 72–77th adhyāyas.

Excerpts

Beginning

(X.1.21)raṃ |

puraiva puṃsāvadhṛto (dharājvaro bhavadbhir) aṃśair yaduṣūpajanyatāṃ |

sa yāvad ūrvyāṃ bharam īśvareśvaraḥ svakālaśaktyā kṣapayaṃś cared bhuvi |

vasudevagṛhe sākṣād bhagavān puruṣaḥ paraḥ |

(janiṣya)te tatpri(yārthaṃ) [saṃbhavantu surastriyaḥ |

vāsudevaka]lā〇nantaḥ sahasra(va)danaḥ svarāṭ |

agrato bhavitā devo hareḥ priyacikīrṣayā |

viṣṇor mā[yā bhagava]tī (yayā saṃ)mohitaṃ jagat |

ādi[ṣṭā] (prabhuṇāṃ)śe〇na kāryyārthe saṃbhaviṣyati || (fol. 3r1–4)

End

niryāta tyajata trāsaṃ gopāḥ sastrīdhanārbhakāḥ |

upārataṃ vātavarṣaṃ vyudaprāyāś ca nimnagāḥ ||

tatas te niryayur gopāḥ svaṃ svam ādāya godhanam |

śakaṭoḍhopakaraṇaṃ strībālasthavirāḥ śanaiḥ ||

bhagavān api taṃ śailaṃ svasthāne pūrvavat (fol. 70v6)

Sub-colophons

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśamaskandhe indramakhabhaṅgaś caturvvuṃśo dhyāyaḥ || (fol. 70r1)

(on unnumbered folios:)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ〇 vaiyāsikyāṃ daśamaskandhe tripañcāśattamo dhyāyaḥ ||

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśamaskandhe pañcasaptatitamo dhyāyaḥ ||

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśamaskandhe saubhavadhe ṣaṭsaptatitamo dhyāyaḥ ||

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ〇 vaiyāsikyāṃ daśamaskandhe trisaptatitamo dhyāyaḥ ||

Microfilm Details

Reel No. A13/5

Exposures 130

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 29-09-2004