A 1301-10 MTM; Navārṇamantrajapādividhi, Hariharabrahmakavaca, Argalāstotra, Kīlakastotra, Rahasyatraya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1301/10
Title: Hariharabrahmakavaca
Dimensions: 20 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5135
Remarks:


Reel No. A 1301-10

Inventory No. 95070–95075

Title Navārṇamantrajapādividhi, Hariharabrahmakavaca<ref> extracted from the Vārāhapurāṇa </ref>, Argalāstotra, Kīlakastotra, Rahasyatraya<ref> rahasyatraya: Prādhānikarahasya, Mūrttirahasya, Vaikṛtikarahasya </ref>

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 11.5 cm

Binding Hole(s)

Folios 15

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5135

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ
oṁ namaś caṃḍikāyai

ācamya prāṇān āyamya asya śrīnavārṇamaṃtrasya brahmaviṣṇumaheśvarā ṛṣayaḥ gāyatrītriṣṭubanuṣṭupchaṃdāṃsi mahākālīmahālakṣmīmahāsarasvatyo devatāḥ śākaṃbharībhīmāḥ śaktayaḥ raktadaṃtikābhīmābhrāmaryo bījāni agnivāyusūryās tatvaṃ abhīṣṭasiddhyarthaṃ jape viniyogaḥ (fol. 1v1–5)

End

medhā prajñā tathā śraddhā dhāraṇā kātir eva ca
bhavaṃti stuvato nityaṃ caṃḍikāṃ mānavasya ca 23
saptajanmāni pāpāni brahmahatyāsamāni ca
paṭhanād dhyānamātreṇa mucyate nātra saṃśayaḥ 24 (fol. 15r7–9)

Colophon

iti mārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātmye mūrttirahasyaṃ nāma śubham astu maṃgalaṃ cāstu (fol. 15r9–10)

Microfilm Details

Reel No. A 1301/10

Date of Filming 06-04-1988

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 17-06-2011


<references/>