A 1311-19 Aṣṭādhyāyī(sūtrapāṭha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1311/19
Title: Aṣṭādhyāyī(sūtrapāṭha)
Dimensions: 36.5 x 4.5 cm x 81 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 374
Acc No.: NAK 4/326
Remarks: = A 1162/1


Reel No. A 1311-19 Inventory No.: 90459 or 90548

Title Aṣṭādhyāyīsūtrapāṭha

Author Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Text Features This includes the vārttikas found in the Kāśikā.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 36.5 x 4.5 cm

Binding Hole 1 in the centre

Folios 81

Lines per Folio 5–7

Foliation figures in the left margin of the verso

Scribe Varddhamāna

Date of Copying LS 374 śrāvaṇabadi 13 ravivāra

Place of Copying Dalakaulī-grāma, Cāuṇṇi-tappā

Donor Varddhamāna

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-326 or 5-4481 ?

Used for edition no/yes

Manuscript Features

The 22nd folio is missing.

The same MS is filmed under reel nos. A 1162/13 and A 1311/19 with different accession nos., respectively 5-4481 and 4-326.

Excerpts

Beginning

❖ śrīrāmacandrāya (namaḥ) ||

yenākṣarasamāmnāyam adhigamya maheśvarāt |

kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ |

aiuṇ || ṛḷk || eoṅ || aiauc ||

pratyāhāreṣv anubandhānāṅ katham ajja(!)grahaṇeṣu na |

ācārā[[d a]]pradhānatvātvāl lopaś ca balavattaraḥ ||

hayavaraṭ ||

aṭāṃ madhye visarjanīyajihvāmūlīyopadhmānīyānām upadeśaḥ karttavyaḥ ||

laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatab || kapay ||śaṣasar || hal ||

ekasmāṅ ṅañaṇacaṭā, dvābhyāṃ ṣas tribhya eva kaṇamāḥ syuḥ ||

jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ ||

iti pratyāhāraḥ ||

vṛddhir ādaic || adeṅ guṇaḥ || iko guṇavṛddhī || na dhātulopa ārddhadhātuke ||

kṇiti ca ||

mṛjer ajādau śaṃkrame (!) vibhāṣā vṛddhir iṣyate ||

dīdhīvevīṭāṃ || halo nantarāḥ saṃyogaḥ || mukhanāsikāvacano nunāsikaḥ || tulyāsyaprayatnaṃ savarṇṇam ||

ṛkāralṛkārayoḥ savarṇṇasaṃjñā vaktavyā ||

nājjhalau || idūde(!)dvivacanaṃ pragṛhyam || (fols. 1v1–6)

End

abhyāse carcaḥ ||

prakṛticarāṃ prakṛticaro bhavanti || prakṛtijaśāṃ prakṛtijaśo bhavanti ||

khari ca || vāvasāne || aṇo [ʼ]pragṛhyasyānunāsikaḥ || anusvārasya yayi parasavarṇṇaḥ || vā padāntasya || tor lli || uda sthāstambhoḥ pūrvvasya || utpūrvvāt kandeś chandasy upasaṃkhyānaṃ || roge ceti vaktavyam || jhayo ho nyatarasyām || śaś cho ṭi || chatvam amīti vaktavyam || halo yamāṃ yami lopaḥ || jharo jhari savarṇṇe || udāttād anudāttasya svaritaḥ || nodāttasvaritodayam agārgyakāśyapagālavānām || a a || ||

saṃpūrṇṇā ceyaṃ pāṇinīyasūtrāṣṭādhyāyī || || || (fol. 82v1–4)

Colophon

lasaṃ 374 śrāvaṇabadi 13 ravau cāuṇṇitapāsaṃlagnadalakaulīgrāme pāṇḍavagrāmīyapaṭhatā śrīvarddhamānena svapāṭhārthaṃ ṭhakuke sārddhaṃ likhitaiṣā pustīti ||

pustakalikhanapariśramavettā vidyuj(!)jano nānyaḥ |

sāgaralaṃghanakhedaṃ hanūmān ekaḥ paraṃ veda || || (fol. 82v4–5)

Microfilm Details

Reel No. A 1311/19

Date of Filming 09-06-88

Exposures 89

Used Copy Hamburg

Type of Film negative

Remarks = A 1162/13

Catalogued by DA

Date 24-11-2005

Bibliography