A 1326-11 Dānamayūkha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1326/11
Title: Dānamayūkha
Dimensions: 32.8 x 11.9 cm x 94 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 6/2678
Remarks:

Reel No. A 1326-11

Inventory No. 92807

Title Dānamayūkha

Remarks

Author Nīlakaṇṭha Bhaṭṭa; son of Śaṅkara Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.8 x 11.9 cm

Binding Hole

Folios 94

Lines per Folio 8

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/2678

Manuscript Features

Fols. 53–129 and 134–150 are available.

Excerpts

Beginning

rato viśva cābhūt sveto varuṇa no muṃca tadupari meruṃ nāmnā bāhye somādisamīpe krameṇāyudhāni | gadāṃ triśūlaṃ vajraṃ śaktiṃ daṇḍaṃ khaḍgaṃ pāśaṃ aṃkuśaṃ tad bāhye uttarāditaḥ gautamaṃ bharadvājaṃ viśvāmitraṃ kaśyapaṃ jamadagniṃ vasiṣṭhaṃ atriṃ aruṃdhatīṃ tadbāhye pūrvādi aindrīṃ kaumārīṃ brāhmīṃ vārāhīṃ cāmuṇḍāṃ vaiṣṇavīṃ māheśvarīṃ vināyakīṃ ity aṣṭau śaktayaḥ pratiṣṭhāpya pratyekaṃ saha pūjayet (fol. 53r1–4)

End

prīnaṃtu tā mama sadā putrapautrapravarddhanāḥ ||
prayacchaṃtu divārātra⟨ṃ⟩[m] avicchedaṃ ca saṃtateḥ ||

baṃdhyātvaṃ kākabaṃdhyātvaṃ kanyāpra⟨śa⟩[sa]va eva ca ||
tathaiva mṛtavat sā tvaṃ doṣaṃ mama caturvidhaṃ ||

dānenānena haratu yā sā kāmadughānayeti

atha svarūpato godānaṃ tata(!) yājñavalkyaḥ || yathā kathaṃcid dattvā gāṃ (fol. 150v6–8)

Sub-colophon

iti śrīsaṃgaravaṃśāvataṃsaśrīmahārājādhirājaśrībhagavaṃtadevo(!)yojitamīmāṃsaka-bhaṭṭaśaṃkarātmajabhaṭṭanīlakaṃṭhakṛte dānamayūkhe sahasradānavidhiḥ ||    || (fol. 102v5–6)

Microfilm Details

Reel No. A 1326/11

Date of Filming 01-08-1988

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-07-2011