A 1326-18 Amṛtamañjarī and Ajīrṇamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1326/18
Title: Amṛtamañjarī
Dimensions: 27.4 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2685
Remarks:


Reel No. A 1326-18 Inventory No. 90110

Title Amṛtamañjarī and Ajīrṇamañjarī

Remarks

Author Kāśīnātha and unknown

Subject Āyurveda <ref>The subject was mentioned as Kāvya in PTL.</ref> </references>


Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.4 x 12.5 cm

Binding Hole(s)

Folios 3

Lines per Folio 9–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. rṇa. ja. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 6/2685


Manuscript Features

The scribe has started to copy the commentary after the colophon of the root text. But he copies only four and half line of it (fol. 3v3–7).<ref>See the Excerpts below</ref> </references>

On exp. 2 is written:

amṛtamaṃjarīsyedaṃ pustakam

acaturvadano brahmā dvibāhur aparo hariḥ abhālalocanaḥ śaṃbhur bhagavān vāda[rāyaṇaḥ]

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

yo rāvaṇaṃ raṇamukhe bhuvanaikabhāraṃ hatvā cakāra jagataḥ paramopakāraṃ || ⟪yaṃ brahmavābhidadhire parato pi pāraṃ⟫ [[yo brahmavādi(!) vidadhe jaladhe[ḥ] supāraṃ]] tan naumi maithilasutahṛdayaikahāram || 1 ||

nāl⟨i⟩īkeraphaleṣu taṇḍulam atha kṣīraṃ rasālehitaṃ jaṃvīrottharaso ghṛte samucitaḥ sarppis tu mocāphale || godhūmeṣu ca karkaṭīhitatamā sā sāṃtyaye(!) kāṃjikaṃ nāraṃge guḍabhakṣaṇaṃ ca kathitaṃ piṃḍāluke kodravam || 2 || (fol. 1v1–4)


End

gata[ṃ] mahānetravisāya netrī jīyāc cirāyāmṛtamaṃjarīyam sa satyadānaṃdamayī pramatto ghuṇādravaināṃ tava dhārayantu 40 (fol. 3v1–2)


«Beginning of the commentary:»

arthaṃ ca sansārasya upakārārthaṃ saṃsārasya bhārakārīrāvaṇam yo hanyāt punar brahmasvarūpijaladhe[r] jalena sukhena †helākāriyuḥ† sītāhṛdayamuktāhārasvarūpi athavā hṛdayaṃ manas tena hārī etādṛśaṃ rāmaṃ natvā ajīrṇamaṃjarī kariṣyati 1 nālikeraphaleti nalīkeraphalasya taṃḍulena pāko yāti āmrasya kṣīreṇa ghṛtasya jamvīrarasena kadalīphale sarpiṣā ghṛtapākagodhūme karkaṭīphalena ‥ ‥ ‥ kāṃjikena †narīge† guḍena pāko yāti piṃḍālukasya kodraveṇa pāko yāti 2 piṣthānneti pācitapiṣṭhānneṣu paryuṣitajalena (fol. 3v3–7)

«Colophon of the root text:»

iti śrīkāśīnāthaviracitāʼmṛtajaṃjarī samāptaṃ(!) ||


Microfilm Details

Reel No. A 1326/18

Date of Filming 01-08-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-07-2011

Bibliography