A 1327-22 Tripuropaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1327/22
Title: Tripuropaniṣad
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1327/22

Inventory No. New

Title Tripuratāpinyupaniṣat

Remarks = A 90-12

Author

Subject Upaniṣat

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 10.5 cm

Binding Hole

Folios 17

Lines per Folio 10

Foliation figures in upper left-hand margin under the abbreviation tripu. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4368

Manuscript Features

Title is listed as Tripuropaniṣat instead of Tripuratāpinyupaniṣat in Preliminary database

Excerpts

Beginning

|| śrīgaṇapataye namaḥ ||

atrhaitasminnaṃtare bhagavān prājāpatyaṃ vaiṣṇavaṃ vilayakāraṇaṃ rūpam āśritya parābhidhā bhagavatyeva⟪māśṛtyoṃ⟫ [[mādisṛjatyoṃ]] bhurbhuvaḥ svaro[[m iti]] trīṇi purāṇīti svargabhūpātālāni trupurāṇi haro māyātmakena hrīṃkāreṇa hṛllekhā 1 parā bhagavatī trikuṭāvasāne nilaye vilaye dhāmni ca sahasā ghoreṇa vyāpnoti saiveyaṃ bhagavati tripureti vyāpadyate | (fol. 1v1–5)

End

ya etāṃ vidyāṃ turīyāṃ brahmayonisvarūpāṃ tām ihāyuṣe śaraṇamahaṃ prapadye kośādyanukrameṇa sarveṣāṃ vā ekāśītipadevalīyate tasmādevaṃ jātāni jīvanti tasmād ākāśaṃ bījaṃ vudyate tad evākāśaṃ bījaṃ vidyate tadevākāśapīṭha[ṃ] sāśarna(!)pīṭham eva tatpīṭham amṛtapīṭhaṃ ratnapīṭhaṃ jānīyā[d] yo jānīte somṛtatvaṃ gacchati tasmād etāṃ vidyāṃ turīyāṃ śrīkāmarājākhyām ekādaśadhā bhinnamaṃtrair bhamitāṃ jānīte sa turyaṃ paraṃ(!) prāpnotyevaṃ vedeti mahopaniṣat ❁ (fol. 17r1–7)

Colophon

ityatharvaṇe paṃcamopaniṣat samāptaḥ(!) tatsad brahmārpaṇam astu || gā 1 jā 2 tryaṃ 3 śādhatri 5 paṃcākṣara 6 tadviṣṇo 7 dvādaśāṇā 8 haṃsabhānunā 10 ajapā 11 ityekādaśadhā vidyā ❁ iti tripuropaniṣat ❁ ||    || (fol. 17r7–9)

Microfilm Details

Reel No. A 1327/22

Date of Filming 05-08-1988

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 90/12

Catalogued by MS/RA

Date 21-04-2009